Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सिद्धिचन्द्रकृतग्रन्थ- प्रशस्त्यादि ।
नानार्थस्यामरकृतेर्वीक्ष्य कोषाननेकशः । तेन खशेमुषीवृद्ध्यै व्याख्या काचिदू विधीयते ॥ ६ ॥
१२ धातुमंजरी । १४ प्राकृतसुभाषितसङ्ग्रह |
आदौ - महोपाध्याय श्री भानुचन्द्रगणिगुरुभ्यो नमः ।
...
अन्ते
-
- श्री भानुचन्द्र शिष्येण सिद्धिचन्द्रेण धीमता । अनेकार्थोपसर्गाणां वृत्तिरेषा विनिर्मिता ॥ १ ॥ इति पातिशाह श्री अकब्बर जल्लालदीन सूर्यसहस्रनामाध्यापक श्री शत्रुंजय तीर्थ कर मोचनाद्यने कसुकृतविधापक महोपाध्याय श्री भानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातिसाह श्री अकबर जल्लालदीन नूरदीन जहांगीर प्रदत्त 'षु (खु)ष्पहम' 'नादिरजुमां' द्वितीयाभिधान महोपाध्याय श्री सिद्धिचन्द्रगणि-रचिता अनेकार्थोपसर्गवृत्तिः समाप्ता ॥ [55 folios in the box no. 2, in Vimala Gaccha's Bhandāra, Dośivāda, Vijāpur in Gujarat. ]
१३ आख्यातवाद टीका ।
पढमं चिर पढमजिणस्स नमद्द नहमणिमऊ रमणिज्जं ।
...
६३
1
अन्ते - इति पादशाह श्री अकब्बर सूर्यसहस्रनामाध्यापक श्री शत्रुंजयतीर्थंकरमोचनाद्यने कसुकृतविधापक महोपाध्याय श्री ५ भानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाह श्री अकब्बर जल्लालदीन प्रदत्त षु (खु) सफहमापराभिधान महोपाध्याय श्री सिद्धिचन्द्रगणिविरचितः प्राकृतसुभाषितसंग्रहः समाप्तः ॥ [ Folios 25 in the box no. 3, in Vimala Gaccha's Bhandāra, Dośivāda, Vijapur in Gujarāt.]
१५ सूक्तिरत्नाकर ।
[The first 5 folios of the only MS. of this work containing verses relating to वसन्त season are wanting. Different poets including the author and different works of which verses are culled herein are mentioned here with their numbers from its 6th folio :- ]
ग्रीष्मवर्णनम् - १५४ सूक्तिकल्पलतातः, १५५ श्रीपालकवेः, १५६ भोजदेवस्य, १५७ भीमस्य १५८ कस्यापि, १५९ श्रीपालकवेः, १६० श्री भोजदेवस्य, १६१ क्षेमेन्द्रस्य, १६२ कस्यापि १६३ राजशेखरस्य, १६४-५-६ एते सूक्तिकल्पलतातः, १६७–८ . शर्वदा [स]स्पेतौ, १६९ सूक्तिकल्पलतातः, १७० कस्यापि १७१ भर्तृहरेः, १७२-३-४ एते अमरचन्द्रकवेः, १७५-१८२ एते सूक्तिसुधातः, १८३ कस्यापि ॥ अथ ग्रीष्मवायवः - १८४ भट्ट बाणस्य, १८५ कस्यापि, १८६ सूक्तिसुधातः, १८७ सूक्तिसुधातः, १८८-१९१ भट्ट बाणस्यैते ॥ [ Further two verses numbered again 187 and 188 are further written in the margin ] अथ प्रपापालिकाः - १९२-४ केषामप्येते, १९५ सिद्धिचन्द्रस्य १९६ सूक्तिसुधातः । भथ जलकेलिः - १९७ अमरुकस्य, १९८ कलशस्य, १९९ गोइ धोइ कविराजयोः, २०० कुलपतेः, २०१-४ एते सूक्तिकल्पलतातः, २०५ भारवेः, २०६ - २१२ एते अमरचन्द्र कवेः, २१३ - २१७ सिद्धिचन्द्रस्य २१८-२२० सूक्तिसुधातः ।
अथ प्रावृट्वर्णनम् – २०१ -२ एतौ सूक्तिकल्पलतातः, २०३ अमरचन्द्रकवेः, २०४ कस्यापि, २०५ कस्यापि, २०६ कस्यापि, २०७ कस्यापि, २०८ त्रिविक्रमस्य, २०९ विज्जिकायाः, २१० सूक्तिसहस्रात् २११ पाणिनेः, २१२ कस्यापि, २१३-१६ केषामप्येते, २१७-२२० केषामप्येते, २२१ कस्यापि २२२ कस्यापि २२३ - ४ सिद्धिचन्द्रस्य, २२५ गांधिक भल्लूकस्य, २२६ कस्यापि, २२७ सूक्तिकल्पलतातः, २२८ रघुपतेः, २२९ भोजदेवस्य, २३० कस्यापि, २३१ कस्यापि ( =शर्षदासस्य) २३२ कस्यापि, २३३ कस्यापि २३४ भानुकरस्य, २३५-६ एतौ सूक्तिकल्पलतातः, २३७ - २४४ केषामप्येते, २४५ भानुकरस्य [in the margin one verse is added], २४६ लोलिम्बकवेः, २४७ हरिहरकोकाङ्गजपण्ड्यारामजिष्णोः, २४८–९ भर्तृहरेरेतौ, २५०–१ भर्त्तृहरेरेतौ, २५२-५ रुद्रस्य ] while in the margin no. 255 is repeated stating लोलिम्बकवेरेतौ ]॥ अथ विद्युत् - २५६-९ सिद्धिचन्द्रस्य, २६० कुमारदासस्य, २६१ कस्यापि, २६२ - ९ सूक्तिसुधातः ।

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180