Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
... तृतीय प्रकाश अथातर्कित एवासौ प्रतस्थे भूपतिस्ततः । तथैव गुरवश्वेलुस्तस्थुस्तत्रैव ते पुनः॥ ३४॥ पर्वतान् रत्नपञ्जाल-पीरपञ्जालसंज्ञितान् । बहूनुल्लङ्घयन्मार्गे प्राप श्रीनगरं प्रभुः ॥ ३५ ॥ आगतेऽर्कदिने प्रातस्तन्नामाध्यापनादनु । विज्ञप्तिविषयीचक्रुर्गुरवस्तं विशांपतिम् ॥ ३६॥ अस्ति शत्रुञ्जयस्तीर्थ देशे सौराष्ट्रनामनि । तद्यात्रां कर्तुमनसः सन्ति श्रीहीरसूरयः ॥ ३७॥ भागधेयस्तदध्याते प्रतिमानुषम् । प्रसद्य प्रीणनीयास्ते प्रभुभिस्तद्विमोचनात् ॥ ३८ ॥ श्रीगुरूक्तं तदाकर्ण्य समस्दीनेति विश्रुतम् । खानाजमसुतं ज्येष्ठं व्याजहारेति भूविभुः ॥ ३९ ॥ श्रीगुरी हीरसूरीन्द्रे तत्र यात्रार्थमागते । श्रद्धावतां न केषाश्चिद्राचं शुल्कमतः परम् ॥४०॥ मदुक्तोदन्तसंयुक्तं पत्रं सौवपितुस्त्वया । भानुचन्द्रमुनीन्द्राय लिपीकृत्य प्रदीयताम् ॥४१॥ इत्युक्त्वा तं गतः शाहिः शुद्धान्तं सोऽपि तत्क्षणात् । तल्लिखित्वा ददौ तेषां तैः पुनः प्रेषितं गुरोः॥४२॥ अथो खरतरैरीाभरैस्तत्क्षन्तुमक्षमैः। विभुर्विज्ञपयांचक्रे दीनैर्दीनतरैः खरैः॥४३॥ युष्मत्सेवैकचित्तानां नित्यमाशीविधायिनाम् । देव ! शत्रुञ्जयस्तीर्थ दीयतामनुगृह्य नः॥४४॥ कुत्रास्ति चूत तत्तीर्थमित्यूचे यावता नृपः। श्रीशेखस्तावताऽकस्मादित्याख्यदसमंजसम् ॥४५॥ भूरिशुल्कागमात्तत्र भूयान् लाभोऽस्ति भूभुजाम् । . तन्निशम्य विमृश्यान्तः किश्चिदित्याह तं नृपः॥ ४६॥ मुनीनामात्मनीनानां तत्र यात्रार्थमीयुषाम् । न ग्राह्यं शुल्कमित्युक्त्वा शाहिः शुद्धान्तमीयिवान् ॥ ४७ ॥ तत्तीर्थमात्मसात्कत्तुं प्रत्यहं गुरवस्ततः । प्रारेभिरे वरीवस्यां श्रीशेखस्य विशेषतः॥४८॥ अथ तत्रास्ति कासारः पारावार इवापरः। जैनलङ्काभिधः कश्चित्पश्चाशत्क्रोशविस्तृतः॥४९॥
भा०४

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180