Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 149
________________ श्रीभानुचन्द्रगणिचरित तत्पत्रप्रेषणादेव सिद्धिचन्द्रविनिर्ममे । शत्रुञ्जयगिरेमूलचैत्योपद्रववारणम् ॥ १५६ ॥ तीर्थरक्षादिकृत्यं तत् कर्तुं तैरेव शक्यते। गजव्यापादनं यस्मात् सिंहैरेव विधीयते ॥ १५७ ॥ अन्यदाऽनन्यसौजन्यलेहोल्लासवशंवदः। स्मृत्वा श्रीवाचकेन्द्राणां शाहिर्लेखमलीलिखत् ॥ १५८॥ 'स्मर्त्तव्योऽहं त्वया लेहान्न मरिष्याम्यहं पुनः। स्मरणं चेतसो धर्मस्तचेतो भवता हृतम् ॥ १५९ ॥ इत्याद्यनेकच्छेकोक्तिप्रेमाविर्भावकं च तत् । प्राप्य हूत्यर्थमेतेऽपि तूर्ण तत्र समाययुः॥१६० ॥ आलोक्य श्रीगुरून सोऽपि प्रेम्णाऽऽलिङ्गयोल्लसन्मुदा। उत्कल्लोलाम्बुधेबलामधाचिरमथाभ्यधात् ॥ १६१ ॥ 'सद्यः प्रसय मत्पौत्राध्यापनागमनादिभिः। पूर्ववत् प्रीणनीयोऽहं'-ततस्तेऽपि तथा व्यधुः॥१६२॥ अत्रान्तरे च सूरीणामिति लेखः समागमत प्रत्यादेशात् पुरा शाहेर्नेव्यप्रासादनिर्मितेः ॥ १६३ ॥ कर्मस्थायकरैः कर्मस्थायं कर्तुं न शक्यते । ततः कार्य यथा शत्रुञ्जये स्याच्चैत्यनिर्मितिः॥१६४ ॥ अन्यथा तीर्थमुख्यस्योच्छेदः सम्भाव्यते ध्रुवम् । पतनाजीर्णचैत्यानां नव्यानां चाविधापनात् ॥ १६५ ॥ सिद्धिचन्द्रैर्जगन्नेत्रचन्द्र विज्ञप्य भूभुजम् । ततो निर्माय तत्पत्रं प्रहितं च प्रयत्नतः ॥ १६६ ॥ ततःप्रभृति चैत्यानि तत्रानेकानि जज्ञिरे । शरचन्द्रोज्वलास्तेषां पुनः सर्वत्र कीर्तयः॥ १६७ ॥ अथो शाहिसलेमस्य शाहिज्येष्ठाङ्गजन्मनः । देशोऽभूद् गूर्जरस्तत्र सामन्तान प्राहिणोच्च सः॥ १६८ ॥ ते चाकबरभूभर्तुः स्फुरन्मानं न मेनिरे। अमारिप्रभृतिश्रेयःकृत्ये विघ्नस्ततोऽभवत् ॥ १६९ ॥ लेखाद्विज्ञाय तवृत्तं सम्प्राप्यावसरं पुनः। संस्तवादिति विज्ञप्तः सिद्धिचन्द्रैर्नृपाङ्गजः ॥ १७० ।। गुर्जरे जीजिआ-मारि-शुल्कग्राहादिविप्लवः। श्रूयते शाहिसामन्तैः क्रियमाणः सुदुःसहः ॥ १७१ ॥

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180