Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भानुचन्द्रकृतग्रन्थ-प्रशस्त्यादि ।
मूर्ध्नि न्यस्तद्विजिह्वाधिपतिफणगणस्पष्टसंरम्भदम्भाद्, धत्ते यः सप्तविश्वाद्भुतपरममनोहारि साम्राज्यलक्ष्मीम् । नम्रालुस्वर्गिमौलिप्रकरमणिलसत्कान्तिभिश्चित्रिताभिः, स श्रीपार्धाधिराजो भवतु भवभिदे पार्श्वसंसेव्यमानः॥४॥ यद्वाचामधिकां विलासपदवीमीहेद् भृशं भारती, यत्सत्त्वैकपरम्परां कलयितुं सिंहोऽङ्कदम्भादियात् ।। यत्सौन्दर्यदिदृक्षयेव समभूदक्ष्णां सहस्रं हरेः, स श्री वीरविभुर्ददातु भविनां शश्वन्मनोवाञ्छितम् ॥५॥
श्रीमत्तपःपक्षसहस्रदीधितिः श्रीहीरसूरिः समभून् महोदयः। यद्वक्रसौन्दर्यगुणं विलोकयन् ययौ सुरौघः किमु निर्निमेषताम् ॥ ६॥ अनन्यसौजन्यगुणैर्गरीयान् विशिष्टशिष्टाचरणैर्वरीयान् । तत्पट्टपाथोनिधिपूर्णचन्द्रो विराजते श्री विजयादिसेनः ॥ ७॥ तत्पट्टोदयचूलालम्बिपूर्णेन्दुसंनिभः श्रीमान् । श्री विजयतिलकसूरि रिगुणैर्भूषितो जयति ॥ ८॥ तत्संप्रदाये प्रथितप्रभावो बभूव हानर्षिरतिप्रसिद्धः । यदीयवैराग्यकथां प्रवक्तुं प्राप्तो गुरुः किं हरिसंनिधानम् ॥९॥ तद्दीक्षितानेकविनेयवर्गमुक्तालतामध्यमणिप्रकारः। श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥१०॥ श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीायविदां वरेण्यः । यत्तर्कयुक्त्या त्रिदिवं निषेवे तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥ ११ ॥ तदीयपादाम्बुजचञ्चरीको विराजतेऽध्धा हरिधीसखाभः । श्रीवाचकः संप्रति भानुचन्द्रो हाकब्बरक्ष्मापतिदत्तमानः ॥ १२॥ श्रीशाहिचेतोऽजषडचितुल्यः श्रीसिद्धिचन्द्रोऽस्ति मदीयशिष्यः । कादम्बरीवृत्तिरियं तदीयमनोमुदे तेन मया प्रतन्यते ॥ १३ ॥
अन्ते-इति श्रीमत्तपोगणगगनाङ्गणगगनमणिभट्टारकसार्वभौमभहारकविजयसेनसूरीश्वराणां विजयराज्ये पातशाह श्री अकव्वरप्रदापितोपाध्यायपदधारक श्रीशत्रुजयकरमोचनाद्यनेकसुकृतकारक महोपाध्याय श्रीभानुचन्द्रगणिविरचितार्या कादम्बरी निरन्तरव्याख्यायां प्रथम परिच्छेदः। ५ सारस्वतव्याकरणवृत्तिः (भाष्यं, टिप्पणं, विवरणं वा) आदौ-वाग्देवीमभिवन्द्य वन्द्यचरणां वृन्दारकाणां गणैः, सर्वेषां सुधियामनुग्रहधिया गम्भीरभावाद्भुताम् । क्षेमेन्द्रीं विवृणोति वाचकपतिः श्रीभानुचन्द्राभिधः, शाहि श्रीमदकब्बरक्षितिपतेः प्राप्तप्रतिष्ठोदयः॥१॥ भन्ते -श्री हानर्षिकुले नवीनकविताकान्ताभिधानवती, भूजानेरपि संमतः समभवत् श्री सूरचन्द्राह्वयः । तच्छिष्यः करमोचनादिसुकृतैः सम्प्रीणयत् सजनान् , क्षेमेन्द्रस्य कृतेश्चकार विवृतिं श्री भानुचन्द्राभिधः ॥२॥
इति श्री पातसाह अकब्बर सूर्यसहस्रनामाध्यापक श्री शत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापक महो० श्री भानुचन्द्र गणि विरचितायां तच्छिप्याष्टोत्तरशतावधानसाधनप्रमुदितपातसाहि श्री अकब्बर प्रदत्त 'पु(खु)स्फहमा पराभिधान महो. श्री सिद्धिचन्द्र गणि शोधितायां क्षेमेन्द्रटीकायां कृदन्तप्रक्रिया समाप्तिमगमत् ।
[(6)40 folios No. 40 Pra. Kantivijaya's Bhandar at Chini. (२) ग्रन्थान २१५० folios 40, MS. no. 2 in the daloda no. 21 in Sangha's Bhandar at Patan.] ६ काव्यप्रकाशवृत्तिः।
As the work was not available, I could not cite the initial & final portions thereof. ७ नामश्रेणिवृत्तिः (नामसङ्गहः, नाममाला, विविक्तनामसनहो वा) आदौ-॥ ९० ॥ श्री शत्रुजयकरमोचनाद्यनेकसुकृतकारक सकलवाचकचक्रचूडामणिमहोपाध्याय
श्री ५ श्रीभानुचन्द्रगणिगुरुभ्यो नमः॥ स्वस्ति श्रीत्रिजगजन्तु-जातुजीवातुसन्निभः । शिवतातिः सतां भूयाच्छान्तिनाथो जिनेश्वरः ॥१॥

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180