Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 170
________________ सिद्धिचन्द्रकृतग्रन्थ- प्रशस्त्यादि । परेषां यद्दूरे हृदयसरणेरस्ति तदिदं विधानानामष्टोत्तरशतकमालोक्य मुदितः । महाराजः श्रीमानकवरनृपो यस्य सहसा, भुवि ख्यातामाख्यां सपदि विदधे खुष्पदमिति ॥ ५ ॥ बालबोधकृते तेन परोपकारशालिना । संक्षिप्ता क्रियते वृत्तिः शोभना शोभनस्तुतेः ॥ ६ ॥ अन्ते इति श्री महाराजाधिराज पादशाह श्री अकल्चर सूर्यसहस्रनामाध्यापक श्री शत्रुंजय तीर्थ करमोचनाद्यनेकसुकृतविधापक महोपाध्याय श्री भानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदित पातिसाह श्री अकब्बर जल्लालदीन प्रद 'खुस्फहमा’पराभिधान महोपाध्याय श्री सिद्धिचन्द्रगणिविरचितायां शोभनाचार्यनाम्ना विहितायाः शोभनस्तुतेः टीकायाः श्री महावीरतीर्थकरस्येयं स्तुतिवृत्तिः । तत्समाप्तौ च समाप्ता श्री शोभनस्तुतिवृत्तिः ॥ ३ वृद्धप्रस्तावोक्तिरत्नाकर । [No MS. of this work has been available to me. Its 29 verses are quoted by the author in its Bhaktāmara-stotra-Vrtti in the words 'भस्मस्कृत - अस्मन्निर्मित - रत्नाकरात्, some of them for instance are extracted here :-] वृद्धप्रस्तावोक्ति उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि, कां कुर्वन्तु सदा निनादपटवस्ते पिष्पले पिष्पले । सोऽन्यः कोऽपि रसालपल्लव लवग्रासोल्लसत्पाटवः, क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ भक्तामरस्तोत्रस्य ६ श्लोकवृत्तौ ( सुभाषितरत्नभाण्डागारेऽपि, पृ. २३६). मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित् प्रचण्डमृगराजवधेऽपि शक्ताः । किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य, कन्दर्पदर्पदलने विरला मनुष्याः ॥ तत्रैव, १७ श्लोकवृत्तौ । कोशान गेहेष्वमुञ्चन् पथि करितुरगान् बान्धवानर्द्धमार्गेदुर्गेष्वन्तः पुराणि प्रतिरवच किताः पर्वतेभ्यो निवृत्ताः । यस्योद्योगे भ्रमन्तः समसमय समारम्भगम्भीरमेरीभाङ्काराकीर्णकर्णज्वरभरतरलप्रेक्षिताशाः क्षितीशाः ॥ तत्रैव, ३८ लोकवृत्तौ । दधन्मुक्तापंक्तिं हृदि रुचिरकर्पूरविशदां, मुखेन्दुप्रोत्फुल्लामिव कुमुदराज किमथवा । सुधाधारामन्तःप्रणयजलधेरुद्गतवती, युवा वृन्दारण्ये शिथिलयति धैर्य मृगदृशाम् 11 तत्रैव, ४१ श्लोकवृत्तौ । वारां राशिरसा प्रभूय भवतीं रत्नाकरत्वं गतो लक्ष्मी ! त्वत्पतिभाव मेत्य मुरजिज्जातस्त्रिलोकीपतिः । कन्दर्पो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभूत् सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्त्वस्थितिः ॥ ४ भानुचन्द्रचरित । [The present work.] ५ भक्तामरस्तोत्रवृत्ति । ५९ तत्रैव, अन्तिम ४४ श्लोकवृत्तौ । आदौ - श्रेयः श्रिये प्रभुर्भूयात् स वो नाभिनन्दनः । स्वर्गवी च मदीया गौः सुरसार्थमपूषयत् ॥ १ ॥ कर्त्ता शतावधानानां विजेतोन्मत्तवादिनाम् । वेत्ता षडपि शास्त्राणामध्येता फारसीमपि ॥ २ ॥ अकबर सुरत्राणहृदयाम्बुजपट्पदः । दधानः 'खुशफह' मिति बिरुदं शाहिनार्पितम् ॥ ३॥ ... तेन वाचकचन्द्रेण सिद्धिचन्द्रेण तन्यते । भक्तामरस्य बालानां वृत्तिर्व्युत्पत्तिहेतवे ॥ ४ ॥ - अन्ते • इति पादशाह श्री अकबर जल्लालुदीन सूर्यसहस्रनामाध्यापक श्री शत्रुंजय तीर्थ करमोचन - गोवधनिवर्त्तनाचनेकसुकृतविनिर्मापक महोपाध्याय श्री भानुचन्द्रगणिशिष्य युगपदष्टोत्तरशतावधान साधनप्रमुदितपातशाह श्री अकबर

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180