Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४०
5
10
15
20
25
30
श्री भानुचन्द्रगणिचरित
तत्र चात्यन्तमौन्नत्यं संवीक्ष्योत्पन्नमत्सराः । श्रीमद्विजयदेवाख्यसूरीणां सुमहात्मनाम् ॥ १८८ ॥ एकीभूयान्यगच्छीयसूरिभिर्भूरिभिः सह । तैः समं पण्डितंमन्यतया वादं विधित्सवः ॥ १८९ ॥ स्थिताः खरतरा द्रङ्गगोपुरे सपरिच्छदाः । वादार्थमन्यगच्छीयैराचार्यास्तानजूहवन् ॥ १९० ॥–त्रिभिर्विशेषकम् । ततस्ते सिद्धिचन्द्रांस्तान् मत्वा वादविधौ क्षमान् । प्रचेलुः सार्द्धमादाय विद्वद्वृन्दसमन्विताः ॥ १९१ ॥ तत्र गत्वा विदित्वा च प्रोद्धतान् प्रतिवादिनः । वादं विधातुं तैः सार्द्धं सिद्धिचन्द्रान् समादिशन् ॥ १९२ ॥ तथा तैर्निर्जितास्ते च तर्ककर्कशयुक्तिभिः । आसन् समक्षं सभ्यानां कृतमौनव्रता इव ॥ १९३ ॥ वीक्षापन्ना भृशं सभ्यैर्न्यत्कृताश्च मुहुर्मुहुः । उत्थाय प्रययुः फालभ्रष्टा इव वनौकसः ॥ १९४ ॥ ततः श्रीमदनूचानाः सन्महैः सपरिच्छदाः । खोपाश्रयमलंचक्रुस्तत्र लब्धजयश्रियः ॥ १९५ ॥ ततः कियद्दिनैस्तत्र श्राद्ध्या लाल्यभिधानया । आरब्धस्तीर्थकृद्विम्बप्रतिष्ठाया महोत्सवः ॥ १९६ ॥ नैकग्रामागतैः संधैस्तद्दिदृक्षासमुत्सुकैः । विस्तीर्णमपि संकीर्णमभवत् पत्तनं तदा ॥ १९७ ॥ जलयात्राक्षणेऽकस्मात् सादुल्लाभिधभूभुजा । कर्णेजपोक्तितश्चक्रे निर्देशस्तन्निषेधकृत् ॥ १९८ ॥ हाहारवस्तदा जज्ञे तद्दङ्गे रङ्गभङ्गतः । गतोऽपि लोको विज्ञस्यै तेन निर्भत्सितो भृशम् ॥ १९९ ॥ अनन्यगत्याऽनूचानैः प्रोचे श्रीवाचकान् प्रति ।
श्रीमद्भिरेव कर्त्तव्यं कृत्यं गत्वाऽन्यथा स्थितम् ॥ २०० ॥ तत्क्षणे सिद्धिचन्द्रास्ते तत्रागत्येत्यवादिषुः । कार्यमेतन्मया कार्यं न कार्यो मद्गुरोः श्रमः ॥ २०९ ॥ ततः श्रीमदनूचानैस्तथेत्युक्ते प्रहर्षितैः । सोत्साहास्ते समं सङ्घैर्जग्मुस्तन्नृपसद्मनि ॥ २०२ ॥ पूर्वसंस्तवतो द्वारि धारिता नैव वेत्रिभिः । गत्वा चोपाविशन मीर्यासादुल्लानृपसन्निधौ ॥ २०३ ॥ 'किमुद्दिश्यागता यूयमित्युक्तास्ते तमभ्यधुः । 'श्रेयःकृत्ये किमारब्धो विघ्नः श्रीमद्भिरीदृशः ॥ २०४ ॥

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180