Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 152
________________ चतुर्थ प्रकाश आवयोः प्रीतिविच्छेदनिदानं तत् त्वया कृतम्।। सोऽपि तैरित्युपालब्धो लज्जानम्रो मनागभूत् ॥ २०५ ॥ बत 'किं वः प्रियं कुर्यामि'त्युक्ते ते च तं जगुः । 'आगत्योपाश्रये पूर्व प्रीणयित्वा च मद्गुरून् ॥ २०६॥ द्वेधापि श्रीफलं ग्राह्यं जलयात्रामहोत्सवे'। तत् तदुक्तमुरीकृत्य तथैव कृतवान् पुनः ।। २०७॥ मनोरथतरुः सम्यग्दृशामासीत् फलेपहिः । तदावकेशी तद्विघ्नकृतां मिथ्यादृशां पुनः ॥ २०८॥ वटपद्रेऽथ गन्धारे कृत्वा ज्येष्टस्थितिं पुनः। वाचकास्ते चतुर्मासीमासीनाः पत्तनेऽन्यदा ॥ २०९॥ इतः शाहेः स्फुरन्मानं श्रीराजनगरे तदा।। अगात् श्रीमजिहांगीर(रि?) कुलीखानस्य रक्षितुः॥ २१०॥ 'सिद्धिचन्द्रैः समेताः श्रीभानुचन्द्रा मदन्तिके । प्रेष्या' इति तदन्तःस्थं प्रमेयमवबुध्य सः॥ २११॥ स्थितांस्तान् पत्तने ज्ञात्वा प्रेष्य स्खीयाङ्गरक्षकम् । तत्र : माधवदासाख्यं ससत्कारमजूहवत् ॥ २१२ ॥ आगत्याहम्मदाबादं मिलित्वा तं नृपं पुनः।। सिद्धिचन्द्रान सहादाय वाचकेन्द्राः प्रतस्थिरे ॥ २१३ ॥ प्रयाणक्रमतस्ते च मेदिनीद्रंगमागमन् । तत्र सप्रत्ययं पाच फलवद्धौं ववन्दिरे ॥ २१४ ॥ आचार्यायैः खरतरैस्तत्तीर्थ कर्तुमात्मसात् । तद्देशाध्यक्षसांनिध्यात् प्रारब्धो विग्रहस्तदा ॥२१५ ॥ पश्चषान् दिवसांस्तत्र स्थित्वा ते सौवशक्तितः। तत्तीर्थमात्मसात्कृत्वा प्रचेलुः पुनरग्रतः ॥ २१६ ॥ प्रतिग्राम प्रतिद्रङ्ग कुर्वन्तः शासनोन्नतिम् । उग्रसेनपुरं प्रापुः पुनश्चित्रावहैर्महैः ॥ २१७ ॥ आगतौ श्रीभानुचन्द्र-सिद्धिचन्द्रौ यहि स्थितौ । रामदासादिति श्रुत्वा श्रीशाहिस्तावजूहवत् ॥ २१८ ॥ मूर्तिमन्ताविवावेक्ष्य पुष्पदन्ताविमौ पुनः। प्रामोमोदीन् मेदिनीमान् अत्यन्तं च व्यसेष्मयीत् ॥ २१९॥ 30 १मिरया समसदीनापरनाम्नः।-टिप्पणी। २ फलवर्द्धिप्रामे ।-टिप्पणी। भा.

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180