Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थ प्रकाश
तन्निशम्याभवद्भूमान् विषण्णहृदयः क्षणम् । तन्निवृत्तिकृते तेभ्यः पत्रं कृत्वाऽथ दत्तवान् ॥ १७२ ॥ ततः प्रभृति सर्वत्र शुल्कादीनां निवर्तनात् । तद्देशेष्वभवन् लोकाः सर्वेऽपि निरुपद्रवाः ॥ १७३ ॥
ॐॐ
ॐ
*
इतश्चाकबरक्ष्मापः प्रापदेकोऽपि पञ्चताम् । सलेमशाहिस्तद्राज्येऽभिषिक्तश्च सुमन्त्रिभिः ॥ १७४ ॥ उज्झितां दण्डशुल्कादिक्लेशलेशैरपि क्षितिम् । अपालयदयं बालमिवाप्रकुपितः पिता ॥ १७५ ॥ नातिष्ठत् पुरतः कश्चित् दिग्जैत्रे तत्र शात्रवः । अर्के विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ॥ १७६ ॥ अनेकैः सममेकाऽपि नानादेश निवेशिभिः । तस्याज्ञा मेने मूर्ध्नि विधेरिच्छेव जम्मिभिः ॥ १७७ ॥ भूभुजस्तत्र षाड्गुण्योपायशक्तित्रयादयः । फलन्ति चिन्तितैरथैः साक्षात्कल्पद्रुमा इव ॥ १७८ ॥ कदाचिद्भुतारा कदाचित् सिंधुरोधसि । कदाचित् केलिशैलेषु कदाचिचित्रसद्मसु ॥ १७९ ॥ कदाचिद्वमितोल्लास हल्ली कविगाहने । कदाचित् किन्नरीतारगीताकर्णन कौतुके ॥ १८० ॥ कदाचिदुपदाऽऽयातनटीघटितनाटके । जीहांगीर नृपस्तस्थावित्थं खर्गे हरिर्यथा ॥ १८९ ॥ - त्रिभिर्विशेषकम् ।
+
ॐ
*
अथ श्रीवाचकोसंसाः सिद्धिचन्द्रैः समन्विताः । त्रयोविंशति वर्षान्ते मुदा विज्ञप्प तं नृपम् ॥ १८२ ॥ तत्तद्रामसमायाता संघसामन्तसत्कृताः । क्रमादहम्मदाबादं भूषयाचकिरे तराम् ॥ १८३ ॥ युग्मम् । म्बावत्यां पुनर्मत्वा श्रीसूरींस्तन्निर्देशतः । आगत्याहम्मदाबाद ते चतुर्मासकं व्यधुः ॥ १८४ ॥ स्वोपाश्रये सिद्धिचन्द्रैः समानीतेन सादरम् । विक्रमार्काभिधानेन तद्देशखामिना ततः ॥ १८५ ॥ पूजा व्यधागि समवसृतौ श्रीमज्जिनेशितुः । अमारिषटहोद्घोषः सर्वत्रापि च दापितः ।। १८६ ॥ ततश्च गुरुनिर्देशात् पर्जन्याबस्थिति पुनः । निर्माय श्रीमहीशानपुरे पसनमाययुः ॥ १८७ ॥
३९
5
10
15
20
25
30

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180