Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 157
________________ श्रीभानुचन्द्रगणिचरित अदृष्टे वस्तुनि प्रायो मनो धावति सत्वरम् । तथैवाभुक्तभोगस्य मनस्तत्रैव गच्छति ॥ २७९ ॥ अथाभ्यधात् सुधापूरसोदरं सुगुरुर्गिरम् । 'त्वदुदीरितवाक्यस्य विपर्यासोऽस्ति साम्प्रतम् ॥ २८० ॥ कृतादिषु जना भुक्तभोगिनो योगिनोऽभवन् । कलौ तु योगिनः प्रायः समजायन्त भोगिनः ॥ २८१ ॥ अपलितमुण्डं पश्या वानप्रस्था भवन्ति कृतयुगजाः। कलिजन्मानः पलिते समग्रदेहेऽपि विषयार्ताः ॥ २८२ ॥ दृश्यन्तेऽद्य कनीयांसो व्रतनिर्वाहकारिणः। ज्यायांसस्तु प्रपद्यापि व्रतं तत्रातिकातराः ॥ २८३ ॥ ततः श्रीमजिहांगीरः पुनस्तानभ्यधादिति । 'सर्वमेतन्मयाऽश्रावि त्वदचो युक्तिसंयुतम् ॥ २८४ ॥ मुनिमार्गानुगामित्वं साम्प्रतं साम्प्रतं न ते। विलोक्यते गन्धफलीप्रख्येयं यत्तनुस्तव ॥ २८५ ॥ मालतीमुकुले युक्तं किं कुकूलानिमोचनम् । योग्यं वा नलिनीनाले कचित् क्रकचदारणम् १ ॥ २८६ ॥ वरं क्षौमाम्बरे किं स्यात् कर्करोत्करबन्धनम् । उच्चैर्मषिचूर्णस्योचितः क्षेपः किमीक्षणे १॥ २८७ ॥ काचकुम्भे किमु श्रेष्ठं हठान्मुद्गरताडनम् । किं रम्भास्तम्भगर्भेऽसिघातः पातः सतां मतः १ ॥ २८८ ॥ अस्मिन् शिरीषपुष्पाग्रसुकुमारे कुमार ! किम् । केशोन्मूलनमुख्यानि दुःखानीष्टानि तेऽङ्गाके ? ॥ २८९ ॥ आश्रमेषु च सर्वेषु ज्यायान् गृह्येव कीर्तितः। प्रवत्तेनं यतोऽन्येषां तदाधारतया स्थितम् ॥ २९० ॥ वाहिनीभिः परिवृतः समुद्रस्त्वं समुद्रवत् । तिष्ठ मत्सूनुसादृश्यमुद्बहन मम सन्निधौ ॥ २९१ ॥ मृगेक्षणाभिः संसारसारता ज्ञायते जने। अतः सदारतां तावत् स्वीकुरुष्व मदुक्तितः ॥ २९२ ॥ यतः पुत्रादिसंपत्ती साफल्यं जन्मनो भवेत् । पादपो हि फलाभावे ग्रामीणैरपि निन्द्यते ॥ २९३ ॥ तृणादपि लघु प्रोक्ता धान्यत्वगमार्गणास्ततः। अतो हि तुच्छताहेतु कर्म कुर्वन्न लज्जसे ॥ २९४ ॥ अहो रूपमहो सत्त्वमहो विद्यापरिश्रमः। भवत्सु सर्वशोभाकृन्मुक्त्वैकां पादचारिताम् ॥ २९५ ॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180