Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्य प्रकाश
तथाहिश्रीश्रीमालकुलाम्भोजभास्करः श्राद्धशेखरः। कंसारपाटके चक्रेऽजयराजः प्रतिश्रयम् ॥ १४१ ॥ श्रीसङ्घाधिपतिस्तत्र रिखुस्तस्यैव संनिधौ । भीडिभञ्जनपार्श्वस्य प्रासादं निरमीमपत् ॥ १४२ ॥ श्राद्धो दुर्जनशल्यस्तु मान्योऽमात्य इव प्रभोः। गिरेः शृङ्गमिवोत्तुङ्गं पीठे चैत्यमचीकरत् ॥ १४३ ॥ बिम्बमानाय्य रा(आ?)मेरात् श्रीशैवेयजगत्प्रभोः । तत्र च स्थापितं मूलनायकत्वेन वाचकैः ॥ १४४ ॥ अमात्रश्रद्धया श्राद्ध्या तत्रैवोचैरकार्यत । गौरीति ख्यातया चैत्यमन्यया च प्रतिश्रयः ॥ १४५ ॥ इत्थं श्रीपाठकप्रष्टोपदेशात्तत्र जज्ञिरे । प्रासादोपाश्रयादीनि श्रेयःकृत्यान्यनेकशः॥ १४६ ॥ कैलाशाचलसंकाशाः प्रासादाः सप्रतिश्रयाः। सन्ति ते तत्पुरेऽद्यापि श्रीगुरोर्यशसामिव ॥ १४७ ॥ अथ प्रतस्थे पृथ्वीशः कृतार्थः पार्थविक्रमः। वाचकेन्द्रस्तु तत्रैव शरीरावास्थ्यतः स्थितम् ॥ १४८ ॥ सिद्धिचन्द्रान सहादाय सलेहं पार्थिवः फ्रमात् । उग्रसेनपुरं प्राप पौरक्तृप्तोरुगौरवः ॥ १४९ ॥ सिद्धिचन्द्राः स्थितास्तत्र कुर्वन्तः शासनोन्नतिम् । अन्यानपेक्षया धर्मधुरं धौरेयवद्दधुः ॥ १५० ॥
यतःमदसिक्तमुखैम॑गाधिपः करिभिर्वर्त्तयते वयं हतैः। लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥ १५१ ॥ इतश्चाजीजकोकाख्यतनूजः खुरमाभिधः। उपत्यकास्थितं चैत्यं विमलाद्रेरपातयत् ॥ १५२॥ अधित्यकामूलचैत्यं काष्टैस्त्वापूर्य सर्वतः । इयेष वह्निसात्कर्तुं यावदत्यन्तदुष्टधीः ॥ १५३ ॥ श्रीमद्विजयसेनाख्यसूरीणां लेखहारकः । आगत्य सिद्धिचन्द्राणां तावल्लेखं प्रदत्तवान् ॥ १५४ ॥ तदन्तलिखितंतं च वृत्तान्तमवबुध्य ते । गत्वा कृत्वा च विज्ञप्तिं शाहेः पत्रमकारयन् ॥ १५५ ।।

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180