Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 154
________________ चतुर्थ प्रकाश गन्धान्धा मधुपा भ्रमन्ति कुमुदं नासाद्य पर्याकुलाः, पार्श्वस्थैरपि हन्त हंसमिथुनैरन्योन्यमुदीक्ष्यते । किं चैते मदवारणा अपि रसादुन्मुच्य वैरं मियो, मन्दं मन्दमिव स्पृशां करिणीमाशङ्कमानाः करैः ॥ २३२ ॥ ज्योत्ला जाले निमग्नं स्पृशति वनकरी शुण्डया दन्तदण्डं, साशकं कण्ठनालं वलयति चमरी चामरं द्रष्टुकामा । साश्रा कूजत्यजस्रं प्रसवमणिमनालोकयन्ती मराली, किं ब्रूमः क्षीरसिन्धुस्तुहिनगिरिरपि कापि चन्द्रेण नीतौ ॥ २३॥ कपूरैः किमपूरि किं मलयजैरालेपि किं पारदैन, रक्षालि स्फटिकान्तरैः किमघटि द्यावापृथिव्योर्वपुः । एतत्तय कैरवक्लमहरे शृङ्गारदीक्षागुरी, दिकान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विपि ॥ २३४ ॥ व्याख्यानं कुर्वतां तेषां परभागवतां सताम् । अन्तराले विमृश्यान्तः किश्चिदित्युक्तवान् नृपः॥ २३५ ॥ 'परब्रह्मप्रसक्तानां व्यतीतानि कियन्ति वः। प्रारभ्य जन्मतोऽन्दानि' प्रोचुस्ते 'पञ्चविंशतिः ॥ २३६ ॥ अथ पुंस्कोकिलालापकल्पमयमकल्पयत्। श्रीशाहिः पुण्यकान्तारसहकारतरुमिमम् ॥ २३७ ॥ 'लक्षणानि निरीक्ष्यन्ते क्षोणिरक्षाक्षमाणि ते । मोल्लसचारुतारुण्यो भगवन् ! भासते भवान् ॥ २३८ ॥ वयसी(?)ततस्ताम्रतरुणीकरणोचिते। सौख्यं विषयिकं त्यक्त्वा किमात्मा तपसेर्पितः ॥ २३९ ॥ अथ दन्तांशुसन्दोहच्छद्मना देहिनीमिव । अवर्तयद्गिरं रङ्गन्मृदङ्गाभध्वनिर्मुनिः ॥ २४ ॥ 'नवे वयसि या दीक्षा नैव हास्याय सा सताम् । न हि पीयूषपानेऽपि प्रस्तावः प्रेक्षते बुधैः ॥ २४१ ॥ तारुण्यं वा जरा वाऽस्तु वास्तव: कस्तपःक्षणः। यत्र वा तत्र वा मृत्युरनवस्थो हि देहिनाम् ॥ २४२ ॥ राजन् ! जरसि शक्तिः क क च शक्ति विना तपः। परिव्रजन जनस्तस्यां योधनयति मोहताम् ॥ २४३ ॥ शक्तिकार्याणि कार्याणि जरायां प्रारभेत यः। तस्य प्रहस्यते बुद्धिः पलितच्छलतस्तया ॥ २४४ ॥ अनादिसिद्धदुष्कर्मद्वेषिसंघातघातकम् । इदमाद्रियते धीरैः खड्गधारोपमं तपः॥ २४५ ॥ 20

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180