Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 147
________________ श्रीभानुचन्द्रगणिचरित तत्र चादि समुत्कीर्य केनचिज्जैनभूभुजा। निर्मापितानि विद्यन्ते जैनबिम्बानि लक्षशः॥१२५ ॥ तानि व्यङ्गानि संवीक्ष्य विहितानि दुरात्मभिः। अवोचत् खेदभृत् क्ष्माभृद्वाचकान् स्वच्छमानसः॥१२६ ॥ 'यो गुणी ! प्रगुणीकुर्यात् 'विम्बान्येतानि बुद्धिमान् । तस्मै मत्कोशतो द्रव्यं प्रयच्छामि यथेप्सितम् ॥१२७ ॥ इत्थं तस्मिनुत्तमत्वाविसंवादिप्रवादिनि । तस्मै तत्कृत्ययोग्यं ते श्राद्धमेकमदर्शयन् ॥ १२८ ॥ तेन श्राद्धेन तद्व्यात् तत् कृत्यमचिरात्कृतम् । विलम्यः सर्वथा धर्मे यतो नौचित्यमञ्चति ॥१२९॥ उर्वीमुर्वीमथानुर्वीकुर्वन् सैन्यभरैर्निजैः। श्रीवर्हानपुरं भूभृत् प्रबहः प्राप्तवान् क्रमात् ॥ १३०॥ ततो दुर्ग विनिर्जित्यासेराख्यं खीयदोर्षलात् । सैन्यमुखान् पुरः प्रेष्य स्वयं तत्रैव तस्थिवान् ॥ १३१ ॥ पाठयन्तश्च तत्पौत्रान् श्रीमन्तो वाचका अपि । तस्थुस्तत्रैव तत्पार्धे सिद्धिचन्द्रसमन्विताः॥१३२ ॥ दत्तान्यदैन्यैस्तत्सैन्यैरथो युध्वा विजिग्यिरे । दाक्षिणात्या नृपाः सर्वे दुर्गदुर्गाधिवासिनः ॥ १३३ ॥ अन्यदा धर्मसंवादसादरं क्षमापुरन्दरम् । पूर्व तत्रत्यसंघेन प्रणुन्ना गुरवोऽवदन् ॥ १३४ ॥ 'श्रीवर्हानपुरे भूरि भूतिभिर्भरितेऽभितः। वर्तन्ते रम्यहाणि महेभ्याश्च सहस्रशः॥१३५॥ सर्वदर्शनिदेवानां नैकदेवकुलानि च। प्रासादः किन्तु जैनानामस्मिन्नैकोऽपि विद्यते ॥१३६ ॥ तेन कस्मादिति प्रोक्ते तैरूचेऽनार्यवारणात् । विहितोऽप्येकशः पूर्व पातितस्तैर्दुरात्मभिः ॥ १३७॥ तन्निशम्याभवद्भूमान् विषन्न(ण)हृदयस्ततः। चिकीर्षुस्तत्पुरं जैनप्रासादैर्भूरिभूषितम् ॥ १३८ ॥ खीयाधिकारिणस्तेषां श्राद्धानाहूय भूपतिः। तत्कृत्यकरणादेशं प्रादादत्युग्रशासनः ॥ १३९॥ प्रमाणीकृत्य निर्देशं प्रभोस्तेऽपि प्रचक्रिरे। मन्यमानाः खयं धन्यं प्रासादान् सप्रतिश्रयान् ॥ १४०॥ १ अद्रिः पर्वतः।-टि.।

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180