Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
15
श्रीभानुचन्द्रगणिचरित अस्ति तन्निकषा ग्रामो धाम यः सर्वसम्पदाम् ऊना नाम्ना महिम्ना तु पुरुहूतपुरोपमः॥ ९६॥ निरवर्तत निर्वाणं तत्र तेषां महात्मनाम् । तद्दहस्याग्निसंस्कारस्तस्यैवोपवने पुनः ॥ ९७ ॥ आश्चर्य तचिताधूमश्लेषान्माकन्दपादपाः। अकालेऽपि फलन्ति स्म श्रीगुरूणां प्रभावतः ॥ ९८ ।। तत्र स्तूपकृते तेषां भूमिरीषत् प्रदीयताम्। आकर्ण्य मापतिः श्रीमद्वाचकेन्द्रादिदं वचः ॥ ९९ ॥ 'दशवीघा'मितक्षेत्रपत्रं कृत्वा प्रदत्तवान् । रङ्गचन्द्रनिजभ्रातृहस्ते तत्प्रेषितं च तैः ॥ १० ॥ तस्मिन् ग्रामे ततः स्तूपं चक्रे पत्रात्यनन्तरम् । भक्तियुक्तेन सङ्घन विमानं खर्गिणामिव ॥ १०१॥ इतः कश्मीरकिञ्जल्कपुष्पोद्गमदिक्षया। प्रतस्थे पृथिवीनाथः पुनः श्रीनगरं प्रति ॥ १०२ ॥ अमन्दानन्दसंपूर्णः शाहिः सत्कृत्य वाचकान् । सार्द्धमाकारयामास सिद्धिचन्द्रसमन्वितान् ॥ १०३ ॥ पठन्तः पारसीग्रन्थांस्तत्तनूजाङ्गजैः समम् । प्रातः पूर्वेदिनाभ्यस्तं पुरः श्रावयतः प्रभोः॥१०४॥ कुर्वतश्च वरीवस्यों शाहेः लेहार्द्रचेतसः। प्रसिद्धिः सिद्धिचन्द्रस्य सर्वत्र ववृधेतराम् ॥ १०५॥ पर्वतान् रत्नपंजाल-पीरपंजालकादिकान् । हिमैरभ्रंलिहैस्तुङ्गशृङ्गानुल्लङ्घय दुर्गमान् ॥ १०६ ॥ क्रमाद्गत्वाथ कश्मीरं दृष्ट्वा काश्मीरभूरुहान् । प्रफुल्लकुसुमामोदलोलरोलम्बचुम्बितान् ॥ १०७ ॥ स्थित्वा च कतिचिन्मासांस्तत्राश्चर्यदिदृक्षया । प्रत्यावृत्त्य पुनर्लाभपुरं शाहिरभूषयत् ॥ १०८ ॥-त्रिभिर्विशेषकम् । कुरङ्गक्रीडयाऽऽसक्तः कुरङ्गेणान्यदा नृपः। शृङ्गाग्रेण तथा विद्धो यथा मूर्छामुपेयिवान् ॥ १०९॥ तत्प्रघातप्रतीकारानन्तर्दाम विधापयन् । सपत्राकृतितस्तस्थौ पञ्चाशद्दिवसान्नृपः॥ ११० ॥
20
30
१ तनूजागजाः पुत्रपुत्राः ।-टि० । २ वरीवस्या सेवा ।-टि। ३ अभं आकाशं लिहन्ति चुम्बन्तीत्यभ्रंलिहानि ।-टि। ४ केसरवृक्षान् ।-टि०। ५ रोलम्बा भ्रमराः ।-टि.। ६ 'सपत्राकृति-निष्पत्राकृती खत्यंतपीडने' इत्यभिधानचिन्तामणिः ।-टि।

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180