Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 146
________________ चतुर्थ प्रकाश अन्येषां गमनाभावात्तत्राविश्रम्भतः स्थितम् । श्रीशेखसहितैः श्रीमद्वाचकैरेव सन्निधौ ॥ १११ ॥ सोऽभवत् पूर्वपुण्येनोल्लाघः पुण्यचिकीः पुनः। गवां पश्चशतं भैषीदानार्थ तत्प॑तिश्रये ॥ ११२ ॥ ददुस्ते सुरभीः सर्वाः श्राद्धद्वारा द्विजन्मनाम् । नटीव तत्पुरे सा तत्कीर्तिरद्यापि नृत्यति ॥ ११३ ॥ अन्यदा हास्तिकाश्वियानेकराजन्यकैर्नृपः। चलामप्यचलां कुर्वन्नुग्रसेनपुरं ययौ ॥ ११४ ॥ भानुचन्द्रा अपि श्रीमसिद्धिचन्द्रसमन्विताः। समीयुः शाहिना साद्धं पाठयन्तश्च तत्सुतान् ॥ ११५ ॥ सिद्धिचन्द्रोपरि लेहस्तत्र शाहेर्महानभूत् । यदीहां चक्रिरे पौत्रास्तदुत्संङ्गेऽपि वर्द्धिताः ॥ ११६ ॥ तत्र चिन्तामणेश्चैत्यं प्रारब्धमपि तजनैः। शाहियुद्वाहितो मिथ्यादृष्टिभिस्तभ्यवारयत् ॥ ११७ ॥ कृतवांस्तत्पुनः सद्यः शाहेर्विज्ञप्तिपूर्वकम् । सिद्धिसौधसमारूढं सिद्धिचन्द्रः खशक्तितः ॥ ११८ ॥ इतः सौराष्ट्रराष्ट्रेऽस्मिन् तीर्थे श्रीविमलाचले । चैत्यं तन्मूलचैत्यान्तः प्रकुर्वद्भिः खगर्वतः ॥ ११९ ॥ पभूव श्रीतपागच्छश्रद्धालूनां मनविनाम् । सार्द्ध खरतरश्राद्धैरतुलः कलहोदयः ॥ १२० ॥ कथंचिदात्मनः कार्यविलम्बेनापि विद्विषाम् । क्षतिः कार्यस्य कार्येति स्मृत्वा नीतिविदां वचः ॥ १२१ ॥ अस्मिन्नतः परं नव्यं चैत्यं न क्रियतामिति । श्रीवाचकवराः शाहेः स्फुरन्मानमकारयन् ॥ १२२ ॥ अथ प्रतस्थिवान् जेतुं दाक्षिणात्यनृपान्नृपः। चतुरङ्गचमूचऊर्युक्तश्चक्रीव मूर्तिमान् ॥ १२३ ॥ प्रयाणैश्च रिपुप्राणप्रहाँणप्रवणैः क्रमात् । गोपाचलेति विख्यातं दुर्गदुर्गमुपागमत् ॥ १२४ ॥ १ विश्रंभो विश्वासः ।-टि.। २ उल्लाघः नीरोगः ।-टि.। ३ पुण्यं चिकीर्षतीति पुण्यचिकीः।-टि.। ४ प्रतिश्रय उपाश्रयः ।टि.।५ सुरभयो गावः।-टि०।६ पृथ्वी।-टि०। ७ शाहिपुत्रान् ।-टि० । ८ पौत्राः पुत्रपुत्राः ।-टि.। ९ उत्सङ्ग अङ्कः ।-टि.। १. उपसेनपुराप्रश्राद्धजनः ।-टि.। ११ श्रीशत्रुजयतीर्थे ।-टि.। १२ मानवतामित्यर्थः ।-टि.। १३ क्षतिः हानिः ।-टि.। १४ प्रहाणो विनाशं ।-टि । १५ दुर्गों वप्रः-दुःखेन गम्यते इति दुर्गः।-टि० ।

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180