Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तृतीय प्रकाश
॥ तृतीयः प्रकाशः॥
अथो यथाजनिष्ट श्रीसिद्धाद्रेः करमोचनम् । तथोच्यते यतो न स्यादायतौ संशयो नृणाम् ॥१॥ ज्ञानं विना परोदन्तः सम्यग् ज्ञातुं न शक्यते। जाह्नवीव यदेकोऽपि शतधा भिद्यते हि सः॥२॥ अन्यदोर्वीपतिः प्रातः पर्षदि प्रौढविक्रमः। बद्धमूर्द्धाञ्जलिक्ष्मापसहस्रैः सेवितक्रमः॥३॥ मौक्तिकश्रेणियुक्तेन सितच्छत्रेण शोभितः। शशिनेव सपर्यार्थमागतेन समं ग्रहैः॥४॥ चलैश्चन्द्रोज्वलैश्चारुचामरैः कृतविभ्रमः। जाह्नवीयैरिवाजिह्मैः प्रवाहैस्तुहिनाचलः ॥५॥ अदूष्यदूष्यभृन्मुक्तदूषणः स्फारभूषणः । सुरेन्द्र इव शैलेन्द्र सिंहासनमशिश्रियत् ॥ ६॥-चतुर्भिः कलापकम् । इतः सप्रश्रयं द्वाःस्थ इति प्रण्यगदन्नृपम् । कश्मीरादागतं कश्चिद् द्वारि तिष्ठति वारितः॥७॥ आदिदेश विशामीशो मुच्यतां मुच्यतां हि सः। अथोत्सुक्यादगादेष सहर्षः पर्षदन्तरे ॥८॥ स सभान्तः सभासद्भिः कचिन्नीलाश्मकुहिमे । जलभीत्योद्धरन वासः सहासमवलोकितः॥९॥ ____आकाशस्फटिकस्तम्भस्खलितांगतया कचित् । अन्यत्रापि चचारासौ न्यस्तहस्तः पुरः पुरः॥१०॥ रतस्तम्भसमालम्बि "प्रतिबिम्बमवेक्ष्य सः। कृच्छ्रेण जज्ञे विज्ञोऽपि तत्त्वतः पृथिवीपतिम् ॥११॥ नमस्कृत्य नृपं पुञ्जीभूतहारः स भूतले । वेत्रिविज्ञापितस्थाने तस्थावूद्धदमस्ततः ॥ १२॥ नृपस्तं प्रत्यभाषिष्टाम्भोदगम्भीरया गिरा। अभ्युपेतो मदभ्यर्ण किमुद्दिश्य प्रकाश्यताम् ॥ १३ ॥ जगद्गीतगुणग्रामं पूर्व कर्णातिथीकृतम् । अथो दृग्विषयीकर्तुं साक्षात्त्वामभ्युपागमम् ॥ १४॥ इत्याकये पुनर्लब्धवर्णः प्रण्यगदन्नृपः। कश्मीरे किमिवाश्चयं दृष्ट्या त्वं दृष्टवानसि ॥१५॥ प्रालेयधवलैः शैलैविशालैरुज्ज्वलः कचित् । विश्वप्रसृमरैर्युष्मद्यशो[भिरिव सर्वतः ॥ १६ ॥

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180