Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द्वितीय प्रकाश
ततः स्वश्रेयसः श्रेणीवल्ली विस्तारमीयुषी। शाहेश्च शाहिजातस्य बभूव नवपल्लवा ॥ १६८॥ अन्यदानन्यराजन्यपूर्णायां पर्षदि स्थितम् । गुरवोऽध्यापयांचक्रुः प्रातः पृथ्वीपुरन्दरम् ॥ १६९ ॥ मुहूर्मुहूर्महानन्दपीयूषलहरीमिव । प्रसन्नां श्रीगुरोर्मूर्ति दर्श दर्श जहर्ष सः ॥ १७ ॥ मुखानविलसद्वाणी रणन्नूपुरहारिणीम् । उजगार गिरं कर्णसुधां स वसुधाधवः ॥ १७१॥ युष्माकं संप्रदायेऽस्मिन् समग्रगुणशालिनाम् । सार्वभौममिवास्माकं किमुत्कृष्टतरं पदम् ।। १७२ ॥ अस्त्याचार्यपदं मुख्यमुपाध्यायपदं पुनः। तेषामित्युक्तमाकर्ण्य भूयो भूमानजीगदत् ॥ १७३ ॥ परभागवतां तत्रभवतां भवतां पुनः। प्रोक्तयोरनयोर्मध्ये किमास्ते तन्निगद्यताम् ॥ १७४ ॥ गुर्वायत्ततयाऽस्माकमवस्थानाच दूरतः। अप्येकमनयो वास्माकमद्याप्यजायत ॥ १७ ॥ तन्निशम्यावदद्भूमान् भूयोभूयः कृताग्रहः। तर्हि दत्तं तदस्माभिराचार्यपदमस्तु वः॥ १७६ ॥ तदाचार्यपदं नैवास्माकमौचित्यमश्चति । तज्जुषः सन्ति तद्योग्या यतः श्रीहीरसूरयः ॥ १७७ ॥ इत्यालोक्य नृपस्तेषां निःस्पृहत्वमलौकिकम् । अजोषिष्ट समज्यायामस्तवीच पुनः पुनः॥ १७८ ॥ अन्येद्युः सर्वभूपश्रीहूतिदूतीभवन्मतिः। उपाध्यायपदं तेषां शेखः शाहेरदापयत् ॥ १७९॥ महेन महतोपेत्य खयमेव प्रतिश्रयम् । श्राद्धान् सर्वान् समाहूय तच सर्वमचीकथत् ॥ १८० ॥ तद्वचःश्रवणात्ते च प्रमोदभरमेदुराः। नन्तुजेलदध्वानादिव सर्वेऽपि केकिनः ॥ १८१ ॥ अथौचित्यविदां मुख्यैस्तैरभाषीति धीसखः। पारंपर्यागतास्माकं रीतिरेषैव वर्तते ॥ १८२॥ पदप्रदान प्रभृतिगुर्वायत्तं न चान्यतः। लिखित्वा तन्नृपादिष्टं ज्ञाप्यमस्मद्गुरोरिदम् ॥ १८३ ॥

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180