Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द्वितीय प्रकाश श्रीशान्तिखामिनश्चैत्यं तन्मध्ये च विनिर्ममे। तथैवोद्भासितं वर्णकलशैरुल्लसद्ध्वजैः॥१३५ ॥ प्रासादमौलिमारुह्य नृत्यन्त्याः सुकृतश्रियः। लोलं हस्तमिव प्रेक्ष्य तद्ध्वजं मुमुदे जनः ॥ १३६ ॥ तचारुतोरणस्तम्भभाजो वन्दनमालिकाः। लक्ष्म्याः खभावलोलायाः केलिदोलाकलां ललुः ॥१३७ ॥ चतुर्विधस्य सङ्घस्यानेकधा धर्मकर्मभिः।
तत्रैकच्छत्रमालोक्य साम्राज्यं धर्मभूपतेः ॥ १३८॥ मनोरथतरुर्जज्ञे श्रीगुरूणां फलेग्रहिः । तत्प्रत्यूहकृतां तत्रावकेशी कुदृशां पुनः ॥ १३९॥-युग्मम् । अन्यदा मूलनक्षत्रे वृद्धसूनोर्महीभुजः।। अभूत्तस्य कृपासिन्धोर्दुहिता दैवयोगतः ॥ १४०॥ तपितुः किंचिदादिष्टं कष्टं शिष्टजनैस्ततः। आहूय श्रीगुरून् प्रोचे श्रीशाहिः संसदि स्थितः ॥ १४१॥ विनध्वंसकृते कश्चित्पतीकारो विधीयताम् । महीशस्तैरिति प्रोचे ततस्तद्विघ्नशान्तये ॥ १४२॥ अष्टोत्तरशतलान विधानाजिनमंदिरे । विघ्नाः सर्वे विलीयन्ते तामसास्तरणेरिव ॥ १४३ ॥ जगाद जगतीजानिः प्रसन्नवदनस्ततः। त्वर्यतां त्वयंतामन विलम्बो नैव युज्यते ॥ १४४ ॥ द्रष्टुकामो भवत्लान्रविधि युष्मदुपाश्रये । अहमप्यागमिष्यामि शेखूजीसहितः स्वयम् ॥ १४५ ॥ तत्कृत्यकरणादेशः श्रीशाहेगुरुभिस्तदा। योग्योऽयमिति विज्ञाय थानसिंहस्य दापितः ॥ १४६ ॥ लम्बमानमणिमुक्ताजालैः स्वर्णाशुकैः पुनः । अथैत्य थानसिंहस्तं प्रतिश्रयमभूषयत् ॥ १४७ ॥ शिल्पिभिः कारितस्तत्र मण्डपश्च महीभुजः। श्रेयःश्रियं वरीतुं किं वयंवरणमण्डपः ॥ १४८॥ एतद्व्यतिकरेऽनेककौतुकालोकलालसा। त्रिलोकी चित्रदम्भेन मण्डपे किमुपेयुषी ॥ १४९ ॥ विस्तीर्णोऽपि स सङ्कीणों बभूवानेकनागरैः। भाविश्रीवाचकागण्यपुण्याकृष्टैरिवागतैः ॥ १५० ॥

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180