Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीभानुचन्द्रगणिचरित निशि तारैरिवाकाशो नियमाणः स निर्भरम्। सन्महोमिलितै रेजे पौरैर्जानपदैर्जनैः ॥ १५१ ॥ इतः खरतरश्राद्धमुख्यो मान्यश्च भूभुजाम् । तत्कृते कर्मचन्द्रोऽपि प्रेषितस्तत्र शाहिना ॥ १५२ ॥ वाद्यमानमहावाद्यरवैः पूरितदिकपथः। चतुरङ्गचमूचक्रभारैराक्रान्तभूतलः ॥ १५३ ॥ पदातीभूतसामन्तपार्थिवैः परिवेष्टितः। अथो महीमहेन्द्रोऽपि स्वयं तत्र समीयिवान् ॥ १५४ ॥-युग्मम् । उत्क्षिप्यमाणराजाहधूमव्याप्तघनाश्रयम् । श्रेयःपात्रं व्यधुः स्लानं थानसिंहादयस्ततः ॥ १५५ ॥ श्रीशेखूजीजुषः शाहेस्तस्थुषः श्रीजिनाग्रतः। भक्तामरमहास्तोत्रमश्रावि गुरुभिः स्वयम् ॥ १५६ ॥ अथो गर्भगृहात् शाहिरागमद्रङ्गमण्डपम् । प्राग्गिरेः कन्दरं क्रोडाद्भावानिव नभोऽङ्गणम् ॥ १५७ ॥ शाहिश्च शाहिजातश्च तस्थिवांसौ गुरोः पुरः। तत्र शोभां लभेते स्म सूर्याचन्द्रमसाविव ॥ १५८॥ इतस्तत्र कृतलावः स्थानसिंहः शुभाशयः। गजांश्च तुरगान रम्यान पुरः शाहेरढोकयत् ॥ १५९ ॥ त्रयोदशशतवर्णमुद्राणां मौक्तिकस्रजम् । मंत्रीशः शाहिजातस्य कर्मचन्द्रोऽप्यढौकयत् ॥ १६०॥ प्रत्येकं ढौकयांचऊरन्येऽपि श्राद्धपुङ्गवाः। नानास्वर्णाम्बरवर्णभूषणानि यथोचितम् ॥ १६१ ॥ ततः लानजलं वर्णपात्रस्थं प्रीतिपूर्वकम् । निधाय नेत्रयोः पश्चात्प्रैषीदन्तःपुरे नृपः॥१६२॥ इतो जयजयारावं पेटुर्मङ्गलपाठकाः। नृत्यं वितेनिरे वारवध्वो देव्य इवागताः ॥ १६३ ॥ चक्रिरे स्वस्तिकश्रेणी मौक्तिकैः सधवाः स्त्रियः। बबन्धुश्चाम्रपत्राणां तोरणानि च मालिकाः ॥ १६४॥ अवाद्यन्त पुनर्वीणामृदङ्गाद्या स्मरध्वजाः। ययाचे याचकश्रेणी दत्ताः कासीरहस्तकाः ॥ १६५ ॥ इत्थं स्नात्रोत्सवे तस्मिन् शुशुभे स प्रतिश्रयः । स्कन्धावार इव प्रौढप्रमोदाभिधभूपतेः ॥ १६६ ॥ इवान्दः स्वर्णधाराभिवर्षन् हर्षप्रकर्षतः। अथो पृथ्वीपतिः प्रापदनुज्ञाप्य गुरून् गृहे ॥ १६७ ॥

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180