________________
श्रीभानुचन्द्रगणिचरित निशि तारैरिवाकाशो नियमाणः स निर्भरम्। सन्महोमिलितै रेजे पौरैर्जानपदैर्जनैः ॥ १५१ ॥ इतः खरतरश्राद्धमुख्यो मान्यश्च भूभुजाम् । तत्कृते कर्मचन्द्रोऽपि प्रेषितस्तत्र शाहिना ॥ १५२ ॥ वाद्यमानमहावाद्यरवैः पूरितदिकपथः। चतुरङ्गचमूचक्रभारैराक्रान्तभूतलः ॥ १५३ ॥ पदातीभूतसामन्तपार्थिवैः परिवेष्टितः। अथो महीमहेन्द्रोऽपि स्वयं तत्र समीयिवान् ॥ १५४ ॥-युग्मम् । उत्क्षिप्यमाणराजाहधूमव्याप्तघनाश्रयम् । श्रेयःपात्रं व्यधुः स्लानं थानसिंहादयस्ततः ॥ १५५ ॥ श्रीशेखूजीजुषः शाहेस्तस्थुषः श्रीजिनाग्रतः। भक्तामरमहास्तोत्रमश्रावि गुरुभिः स्वयम् ॥ १५६ ॥ अथो गर्भगृहात् शाहिरागमद्रङ्गमण्डपम् । प्राग्गिरेः कन्दरं क्रोडाद्भावानिव नभोऽङ्गणम् ॥ १५७ ॥ शाहिश्च शाहिजातश्च तस्थिवांसौ गुरोः पुरः। तत्र शोभां लभेते स्म सूर्याचन्द्रमसाविव ॥ १५८॥ इतस्तत्र कृतलावः स्थानसिंहः शुभाशयः। गजांश्च तुरगान रम्यान पुरः शाहेरढोकयत् ॥ १५९ ॥ त्रयोदशशतवर्णमुद्राणां मौक्तिकस्रजम् । मंत्रीशः शाहिजातस्य कर्मचन्द्रोऽप्यढौकयत् ॥ १६०॥ प्रत्येकं ढौकयांचऊरन्येऽपि श्राद्धपुङ्गवाः। नानास्वर्णाम्बरवर्णभूषणानि यथोचितम् ॥ १६१ ॥ ततः लानजलं वर्णपात्रस्थं प्रीतिपूर्वकम् । निधाय नेत्रयोः पश्चात्प्रैषीदन्तःपुरे नृपः॥१६२॥ इतो जयजयारावं पेटुर्मङ्गलपाठकाः। नृत्यं वितेनिरे वारवध्वो देव्य इवागताः ॥ १६३ ॥ चक्रिरे स्वस्तिकश्रेणी मौक्तिकैः सधवाः स्त्रियः। बबन्धुश्चाम्रपत्राणां तोरणानि च मालिकाः ॥ १६४॥ अवाद्यन्त पुनर्वीणामृदङ्गाद्या स्मरध्वजाः। ययाचे याचकश्रेणी दत्ताः कासीरहस्तकाः ॥ १६५ ॥ इत्थं स्नात्रोत्सवे तस्मिन् शुशुभे स प्रतिश्रयः । स्कन्धावार इव प्रौढप्रमोदाभिधभूपतेः ॥ १६६ ॥ इवान्दः स्वर्णधाराभिवर्षन् हर्षप्रकर्षतः। अथो पृथ्वीपतिः प्रापदनुज्ञाप्य गुरून् गृहे ॥ १६७ ॥