Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द्वितीय प्रकाश
इतस्तुङ्गा भ्रमद्धृङ्गाः क्वचिद् वल्गन्ति दन्तिनः । इतो धावन्महाव्यालजातकोलाहलः कचित् ॥ १०२॥ इतो दासेरकारब्धयुद्धस्तब्धस्थितो जनः ।। प्रचण्डाः पर्वतप्राया इतो गर्जन्ति दन्तिनः ॥१०३ ॥ भ्रमद्व्याघ्रव्रजक्ष्वेडात्रासिता जनता इतः। इत उच्चैःश्रवःप्रख्या हेषन्ते हर्षिता हयाः ॥१०४ ॥ इत्यमाविर्भवन्नैककौतुकाकृष्टमानसः । अकब्बरमहीशस्य राजलोको व्यराजत ॥ १०५ ॥ नानां सहस्रमध्येतुमुद्यतस्तिग्मरोचिषः। विस्मृतान्यरसस्तत्र श्रीशाहिस्तानजूहवत् ॥१०६ ॥ भक्तिप्रहमनाः सम्यग् रवेरभिमुखः स्थितः। अध्यगीष्ट मुखात्तेषां मूर्द्धबद्धाञ्जलिस्ततः ॥१०७॥ . पाठनात् प्रत्यहं प्रातः प्रभूणां प्रौढपर्षदि । शुभोदकः प्रतापार्कः श्रीगुरूणामदीप्यत ॥ १०८॥ ततः स्फीतिमती जज्ञे तीर्थकृच्छासनोन्नतिः। ननर्त्त श्रीगुरोः कीर्तिर्नटीव भुवनत्रये ॥१०९॥ अन्येास्ते नृपं प्रोचुर्दीनानुद्धर्नुमित्सवः। अष्टाह्निकादिने दानं दत्तं शतगुणं भवेत् ॥ ११०॥ तदाकाब्रवीद्भुमानौपवस्त्रं विधाय तत् । दुःग्वितेभ्यः प्रदातव्यं मया वर्णादिकं महत् ॥ १११ ॥ ततः लात्वा सभासीनः श्वेतवस्त्र विभूषितः। दीनेभ्यः स्वर्णमुद्राणां षट्सहस्रीमदत्त सः॥ ११२ ॥ साग्रहं वर्णमुद्रां तां दीयमानां महीभुजा । न ललुस्ते ततस्तेनाज्ञायि यन्निःस्पृहा इमे ॥११३ ॥ तदैवाजीजकोकानामिति विज्ञप्तिरागमत् । आजौ जामं विनिर्जित्य गृहीतस्तजनोऽखिलः ॥ ११४ ॥ तन्निशम्योल्लसद्धर्षप्रकर्षाकुलितः प्रभुः। श्रीगुरून व्याजहाराह पूर्णपात्र प्रगृह्यताम् ॥ ११५॥ लब्धलक्षैः स तैः प्रोचे मुच्यतामनुगृह्य माम् । प्रसन्नीभूय सौराष्ट्रराष्ट्रबन्दीकृतो जनः ॥ ११६ ॥ इतो बन्दीजनाः सर्वे मविषद्देशवर्तिनः। इतश्चैषां महापुंसां दाक्षिण्यमतिदुस्त्यजम् ॥ ११७ ॥
.
30
१ उत्सवेषु सुहृद्भिर्यदलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥१॥-टिप्पणी । २ अवसरः।-टिप्पणी।
भा.३

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180