________________
द्वितीय प्रकाश
३५ ॥
प्रमाणीकृत्य तद्वाचं वाचंयमशिरोमणिः । अगाल्लाभपुरं प्रीत्या माकन्दं कीरवत् क्रमात् ॥ ३४ ॥ तत्र श्रद्धाधिकः श्राद्धैः कृतप्रावेशिकोत्सवः । कुर्वन् भानुरिवोद्योतं स प्रतिश्रयमागमत् ॥ ततोऽर्हच्छासनौन्नत्यं कर्त्तुकामः क्रमेण सः । श्रीशेखधीसखद्वाराऽमिलद् भूजम्भविद्विषा ॥ ३६ ॥ वशीकृतेन्द्रियग्रामं प्रशान्तरसपूरितम् । जगदुद्धृतये धर्ममवतीर्णमिवात्मना ॥ ३७ ॥ अथो निर्ग्रन्थनाथं तं दर्श दर्श मुहुर्मुहुः । तर्काधीतव कुरुते वितर्कानिति भूपतिः ॥ ३८ ॥ युग्मम् ॥ अद्वैतानां किमद्वैततयैवैकोऽवतीर्णवान् ।
द्वितीयः किं मृगाङ्को वा तृतीयः किमु नेत्रयोः ॥ ३९ ॥ चतुर्थी वा किमु ब्रह्म चन्द्रचूडमुरद्विषाम् । वेदानां पञ्चमः किं वा षष्ठः किं सुरभूरुहाम् ॥ ४० ॥ ऋतूनां सप्तमः किं वा वार्द्धनां वा किमष्टमः । नवमः किं दिगीशानां निधीनां दशमः किमु ॥ ४१ ॥ विष्णोर्दशावताराणामसावेकादशः किमु । रुद्राणां द्वादशः किं वा किं वाकणां त्रयोदशः ॥ ४२ ॥ विश्वविश्वत्रये विश्वदेवानां किं चतुर्दशः । किं चतुर्दशरत्नानामयं पञ्चदशोऽथवा ॥ ४३ ॥ शरन्निशीथिनीनाथकलानां किमु षोडशः । क्षमाधुन्या धुनीशः किं धियां कोशः किमक्षयः ॥ ४४ ॥ यशः सुमनसः किं वा वृन्दारकमहीरुहः ।
अनेकगुणरत्नानां किं सङ्केतनिकेतनम् ॥ ४५ ॥ - सप्तभिः कुलकम् ॥ सोत्साहस्तानिति प्राह पृथिवीपाकशासनः । कचिज्जागर्त्ति वो वार्त्तं वपुर्णाक्रामति क्लमः ॥ ४६ ॥ नास्ते वस्तपसां बाधः सुप्रसन्नं मनोऽस्ति वः । अस्मज्जनपदे धर्मः कच्चिद्रः सुखमेधते ॥ ४७ ॥ इदं निर्दिश्य दिल्लीशे मौनमालम्ब्य तस्थुषि । सहस्राक्षैर्मुमुक्षूणामाचचक्षे विशांपतिः ॥ ४८ ॥ परमाप्तवचः श्रेणी सुधापानविधायिनाम् । स्वर्गिणामिव नो वार्त्तमस्ति नास्ति पुनः क्लमः ॥ ४९ ॥ इन्द्रियाश्वान् निरीहत्वरज्वा यंत्रयतां स्वयम् । प्रवर्त्तन्ते विना विघ्नमनांसीव तपांसि नः ॥ ५० ॥
१३
5
10
15
20
25
30