Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 5
________________ (३) विषय अथ गृहकरणार्य वास्तुविचारः भय अग्नशुद्धिः अथ सापान्यतो ग्रहशद्धिपिचारः अथ गृहप्रवेशेविचारः मथ०मासविचारः अथ तिथिविचारः अथ०नक्षत्रविचारः अथवामरविचारः अथ स्त्रीणां चुहियकोपरिमृद्भाण्डस्थापन स्नान- दिवसणह मयप्रवेशविधानमाह मय गृहदेव्याः स्थापनविधिः अय गृहसमीपे शुभाशुमवृक्षकचनम् अथ वृक्षरोपणदिवसमाड इति द्वितीयं गृहारम्भादिप्रकरणम् । अथ इतप्रवाह-बीजपवन-मस्यरोपणप्रथम सस्यछेदनेषु तिथिधुद्धिमाह अथ नवान्नभक्षणविचारः अथात्रनिषेधविचारः अथ नूतनताम्बूळफळभक्षणविचारः अथ धान्यादिमईनस्थानविचारः अथ मेटिस्थापनविचारः अथ कणमहनार्थदिवसमाह अथ बीजरक्षणदिवसमाह अथ गृहादौधान्यादिस्थापनविचार: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 96