Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 4
________________ विशेषा० ॥१२०२॥ भज्ञापनायां कायस्थिती दीर्घस्थितिकाल उक्तः, तद्यथा- "मइनाणी णं, भंते ! मइनाणि ति कालओ केचिरं होइ ? । गोयमा ! जहन्नेणं अतोमुत्तेणं, उक्कोसेणं छावहि सागरोवमाइं साइरेगाई। एवं सुयनाणी वि । ओहीनाणी वि एवं चेव, नवरं जहन्नणं एक समयं । मणपज्जवनाणी जहन्नेणं एक समयं, उक्कोसेणं देणं पुब्बकोर्डि (यदा विभङ्गज्ञानं सम्यक्त्वलाभे समयमेकमवधिज्ञानं भूत्वा प्रतिपतति तदावधिज्ञानस्य जघन्यतः समयं स्थितिकालो मन्तव्यः, मनःपर्यायज्ञानस्य तूत्पत्त्यनन्तरं तदतो मरणादिति) चक्खुदंसणी जहन्नेणं अन्तोमुहुत्तं, उक्कोसेणं सागरोवमसहस्सं साइरेगं । अचक्खुदंसणी अणाइए वा सपज्जवसिए, अणाइए अपजवसिए वा । ओहिदसणी जहा ओहिनाणि ति" इति । तदेवमतेषां निजनिजस्थितिकालं यावत् सत्त्वमुक्तम् , उपयोगस्वान्तौहूर्तिकत्वाद् नैतावन्तं कालं भवति । अतः 'सतोऽवश्यमुपयोगेन भवितव्यम्' इति कथं नानैकान्तिकम् ? । अथ लब्धित एवैतान्येतावन्तं कालं भवन्ति, न तु बोधात्मनेति चेत् । तदिदं हन्त ! केवलज्ञान-दर्शनयोरपि समानम् , तयोरपि लब्धित एवापर्यन्तत्वात् । उपयोगतस्तु सामयिकत्वादिति ॥ ३१०१ ॥ पुनरप्यतिखाग्रहग्रस्तत्वात् परः प्राहनणु सनिहणत्तमेवं मिच्छावरणक्खओ त्ति व जिणस्स । इयरेयरावरणया अहवा निक्कारणावरणं ॥३१०२॥ एगयराणुव उत्ते तदसवन्नु-दरिसणत्तण न तं च । भण्णइ छ उमत्थस्स वि समाणमेगन्तरे सव्वं ॥३१०३॥ व्याख्या- ननु यद्यकस्मिन् समये केवलज्ञानोपयोगः, अन्यस्मिस्तु समये केवलदर्शनोपयोग इष्यते, तवं क्रमोपयोगत्वे केवलज्ञान-दर्शनयोः सनिधनत्वं प्रतिरूमय सान्तत्वं प्रामीति । तथा च सति तयोः समयोक्तमपर्यवासितत्वं हीयत । अथवा, यः कष्टशतानि कृत्वा ज्ञानावरणादिक्षयो विहितः स मिथ्या निरर्थको जिनस्य भगवतः प्रामाति, समयात् समयावं केवलज्ञान-दर्शनोपयोगयोः पुनरप्यभावात् । न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाशं प्रकाशयतः । अथवा, केवलज्ञान-दर्शनयो मतिज्ञानी, भगवन् ! मतिज्ञानीति कालतः कियधिरं भवति ? । गौतम! जघन्येनान्तर्महर्तमुत्कर्षेण षष्टिं सागरोपमाणि सातिरेकाणि । एवं श्रुतज्ञाम्पपि । अवधिज्ञान्यप्येवमेव, नवरं जघन्यनै समयम् , उत्कर्षेण देशोनां पूर्वकोटिम् । चक्षुदर्शनी जघन्येनान्तर्मुहूर्तम् , उत्कर्षण सागरोपमसहस्रं सातिरेकम् । अचक्षुर्दर्शनोनादिको वा सपर्यवसितः, अनादिकोऽपर्यवसितो वा । अवधिदर्शनी यथाऽवधिज्ञानाति । २ ननु सनिधनत्वमेवं मिथ्यावरणक्षय इति वा जिनस्य । इतरेतरावरणताऽथवा निष्कारणावरणम् ॥ ३१०२ ॥ एकतरानुपयुक्त तदसर्वश-दर्शनत्वं न तच्च । भण्यते छद्मस्थस्यापि समानमेकान्तरे सर्वम् ॥ ३१०३ ॥ Recee ॥१२०२।। For Personal and Use Only ROMww.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 160