Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
10
. गङ्गलम् , तर्हि 'तं मंगलमाईए' इत्यादिवचनात् मङ्गले तत्र किमित्युपादीयते । सत्यम् , किन्तु 'सीसमइमंगलपरिग्गहत्यमेत्तं तदभिहाण' इत्यादिना वक्ष्यते सर्वमत्रोत्तरम् , मा त्वरिष्ठाः ॥ इति गाथार्थः ॥ १६ ॥ अथ समर्थवादितयार्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयबाह
अत्यंतरे वि सइ मंगलम्मि नामंगला-पुणवत्थाओ। स-पराणुग्गहकारिं पईव इव मंगलं जम्हा ॥ १७ ॥
शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाऽप्यनवस्था । कुतः १, इत्याह- यस्मात् स्व-परानुग्रहकारि मङ्गलम् , प्रदीपवत्-यथा हि प्रदीप आत्मानं प्रकाशयमानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तु घटपटाद्यर्थानाविष्कुवर्वाणः परेपामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते; यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् खप
रानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते । एवमर्थान्तरभूतं मङ्गलमपि निजसामर्थ्याच्छास्ने स्वात्मनि च मजालतां । व्यवस्थापयत् स्व-परानुग्राहकं भवति । ततो मङ्गलाद् मङ्गलरूपताप्राप्ती शास्त्रस्य तावद् नाऽमलता। यदा च मङ्गलमात्मनो मङ्गलरूपतायां मालान्तरं नापेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितेंव ॥ इति गाथाथः ।। १७ ।। पुनरन्यथा परःप्रेरयति
मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते । जइ वा सव्वं सत्थं मंगलमिह किं तियग्गहणं १ ॥१८॥
इह मालविचारमक्रमे, अर्थतोऽर्थापच्या एतत् ते तव आचार्य ! प्रसक्तं प्राप्तम् । किं तत् ?, इत्याह- मङ्गलानामादि-मध्याआसानलक्षणं त्रिकं मङ्गलत्रिकं तस्याऽन्तरालद्वयलक्षणमन्तरालं न मङ्गलमिति । यदा हि " मंगलमाईए मज्झे पतए य सत्थस्स' इत्यादिवचनादादिमध्यावसानलक्षणेषु विष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदव्याप्तमन्तरालद्वयमर्थापत्यवाऽमङ्गलं मामोतीति भावः । पर एवाह- यदि वा सिद्धान्तवादिन् ! एवं ब्रूयास्त्वं यदुत-सर्वमेव शास्त्रं मङ्गलमिति प्रागेवोक्तम् , अतः किमेवं प्रेर्यते । हन्त ! तर्हि 'तं मंगलमाईए' इत्यादिना किमिह मङ्गलत्रिकग्रहणं कृतम्। न हि सर्वस्मिन्नपि शास्त्रे मङ्गले 'आदौ मध्येऽवसाने च मङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति । तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्व, मङ्गलत्रयग्रहणं वा मा कृथा इति भावः ।। इति गाथार्थः ॥१८॥ १ गाथा २०। २ अर्थान्तरेऽपि सति मङ्गले नामङ्गलाऽनवस्थे । स्व-परानुग्रहकारि प्रदीप इव मङ्गलं यस्मात् ॥ १७ ॥ मिन-1
३ मङ्गलग्निकान्तरालं न मङ्गलमिहाऽर्थतः प्रसक्तं ते । यदि वा सर्व शास्त्रं मङ्गलमिह किं त्रिकग्रहणम् ॥ १८॥ गाथा १३ । आचार्यः प्राह- ..
सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो ? । सव्वं च निज्जरत्थं सत्थमओऽमंगलमजुत्तं ॥१९॥
बुद्ध्या शास्त्रे त्रिधा विभक्ते तस्य शास्त्रस्यान्तरालं तदन्तरालं तस्य परिकल्पनं कुतः संभवति ?- न कुतश्चिदित्यर्थः । यथा हि संपूर्ण मोदकादिवस्तुनि त्रिखण्डे विकल्पितेऽन्तरालंन संभवतिः तथाऽत्रापि, इति कस्याऽमङ्गलता स्यात् । इति । यदि नाम शास्त्रं त्रिधा विभक्तम् , तथापि कथं तस्य सर्वस्याऽपि मङ्गलता ? इत्याह- सर्व चावश्यकादि शास्त्र निर्जरार्थ कर्मापगमरूपा निर्जरा
यम् । तथा च सात तपोवत् स्वयमेव मङ्गलमिदमिति सामाद् गम्यते । यदि नाम निर्जरार्थत्वात् तपोवत खयमेवाऽऽश्यकादिशास्त्रं मङ्गलम् । ततः किम् ?, इत्याह-अतोऽमङ्गलमयुक्तम्, यतः सर्वमेव शास्त्र मङ्गलम्, अतो मङ्गलात्मान तस्मिंत्रिधा विभक्ते यदुच्यते 'अपान्तरालद्वयममङ्गलम् तदयुक्तमित्यर्थः । यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमङ्गलाऽव्याप्तत्वात् कापि तदमङ्गलं भवेत् , यदा तु सर्वमपि स्वयमेव तद् मङ्गलम् , तदा कापि तस्याऽमलता न युक्तेति भावः ॥ इति गाथार्थः ॥ १९॥
अथ प्रेरकः पाह
जैइ मंगलं सयं चिय सत्थं तो किमिह मंगलग्गहणं ? । सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं ॥२०॥ ___ यदि हि स्वयमेव शास्त्रं मालमिष्यते तदा त मंगलमाईए मज्झे' इत्यादिवचनात् किमिह मङ्गलग्रहणं क्रियते ?, स्वत एक मङ्गले मङ्गलविधानस्याऽनर्थकत्वादिति भावः । इति परेण प्रेरिते गुरुराह- 'सिस्सेत्यादि' शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽथेः प्रयोजनमस्य तत तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानं मङ्गलाभिधानमित्यर्थः इदमुक्तं भवति-- शास्त्रादनान्तरभूतमेव मङ्गलमुपादीयते, नार्थान्तरमिति मागेवोक्तम. नन्दिर्हि मङ्गलत्वेनाभिधास्यते, सा च पश्चज्ञानात्मिका, ततः शास्त्राण्यावश्यकादीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्वन्तर्गतान्येव, नन्दिरपि श्रुतरूपत्वेनाऽऽवश्यकादिशास्त्रान्तर्गतैव । तस्माद् नन्दमंगलत्वेनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमाभिहितं भवति । तत्रापि नाऽमङ्गलस्य सतः शास्त्रस्य मङ्गलताऽऽपादनार्थ तदभिधानम् ,
, शास्त्रे निधा विभक्ते तदन्तरालपरिकल्पनं कुतः । सर्व घ निर्जराथ शास्त्रमतोऽमङ्गलमयुक्तम् ॥ १९॥xमित्त२ यदि मङ्गलं स्वयमेव शास्त्रम्, तदा किमिह मङ्गलग्रहणम् । शिष्यमतिमङ्गलपरिप्रहार्थमात्रं तदभिधानम् ॥ २०॥ ३ गाथा ।।
For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 339