Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा० दसकालिअस्स तह उत्तरज्झमा-ऽऽयारे, सूयगडे निज्जुत्ति" इत्यादिग्रन्थे आवश्यकस्य नियुक्ति प्रतिज्ञाय नमस्कारस्य नियुक्तिकरणमसंगतमेव स्यात् । तस्मात् तत्करणादेव सर्वश्रुताभ्यन्तरताऽस्य प्रतीयते। अतो व्यवस्थितमिदम्- आवश्यकानुयोगप्रतिज्ञाविधानेनैव ननस्कारानुयोगः संगृहीत एव, करिष्यते च नमस्कारनियुक्तिव्याख्यानावसरे भाष्यकारोऽपि तदनुयोगम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ तदेवं समसङ्गमभिहितं योगद्वारम् ॥ ११ ॥ अथ तृतीयं मङ्गलद्वारमधिकृत्याऽऽह
बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । घेत्तव्यो सो सुमहानिहित्व जह वा महाविज्जा ॥ १२ ॥ "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि" इति वचनाद् येन बहुविघ्नानि श्रेयांसि भवन्ति तेन कारणेन परमश्रेयोरूपत्वात् कृतमजालोपचारैरेव स आवश्यकानुयोगो ग्रहीतव्यः । किंवत् १, इत्याह- शोभनमहारत्नादिनिधिव, महाविद्यावद् वा ॥ इति गाथार्थः॥१२॥
क्व पुनस्तन्मङ्गल शास्त्रस्येष्यते १, इत्याह
ते मंगलमाईए मज्झे पजन्तए य सत्थरस । पढमं सत्थत्थाऽविग्धपारगमणाय निद्दिठं ॥ १३ ॥
तद् मङ्गलं शास्त्रस्यादौ क्रियते, तथा मध्ये, पर्यन्ते चेति । अथैकैकस्य करणफलमाह- प्रथममङ्गलं तावच्छास्त्रार्थस्याऽविघ्नेन पारगमनाय निर्दिष्टम् ॥ इति गाथार्थः ॥ १३ ॥
तेरसेव य थेजत्थं मज्झिमयं, अंतिम पि तस्सेव । अब्बोच्छित्तिनिमित्तं सिरसपसिस्साइवंसस्स ॥१४॥ तस्यैव शास्त्रस्य प्रथममङ्गलफरणाऽनुभावादविघ्नेन परम्परांमुपागतस्य स्थैर्यार्थ स्थिरताऽऽपादनार्थ मध्यमं मङ्गलम् , निर्दिष्टमिति वर्तते, 'अन्तिम पीति' अन्त्यमपि मङ्गल तस्यैव शास्त्रार्थस्य मध्यममङ्गलसामर्थ्येन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम् , फस्य, योऽसौ शास्त्रार्थः १, इत्याह- शिष्यपशिष्यादिवंशगतस्येत्यर्थः । शिष्यपशिष्यादिवंशे शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः ॥ इति गाथार्थः॥ १४ ॥
, बहुविघ्नानि श्रेयांसि तेन कृतमङ्गलोपचारैः । ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या ॥ १२॥ २ सद् मङ्गलमादी मध्ये पर्यन्तके च शास्त्रस्य । प्रथम शास्त्रार्थाऽविघ्नपारगमनाय निर्दिष्टम् ॥१३॥x परंपार ।'
३ तस्यैव च स्थैर्यार्थ मध्यमकम् , अन्तिममपि तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशस्य ॥४+शास्त्र (अर्थस्योमंगलकरणा सत्थं न मंगलं, अह च मंगलस्सावि । मंगलमओऽणवत्था न मंगलममंगलत्ता वा ॥१५॥
प्रेरकः प्राह- भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति । कुतः १, इत्याह- मङ्गलकरणात् अमङ्गले हि मङ्गलमुपादीयते, यतु स्वयमेव मङ्गलं तत्र किंमङ्गलविधानेन ?, न हि शुक्लं शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्माद् तन्मङ्गलोपादानान्यथानुपपत्तेः शास्त्रं न मङ्गलम् । अथ मङ्गलं शास्त्रम् , मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्यभ्युपगम्यते; अत एवं सति तनवस्था-मङ्गगानामवस्थान न क्वचित् प्राप्नोति, तथाहि- यथा मङ्गलस्याऽपि सतः शास्त्रस्याऽन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य मनोऽन्यद् मङ्गलमुपादेयम् , तस्याऽप्यन्यत् , अपरस्याऽप्यन्यत् , इत्येवमनवस्था आपतन्ती केन वार्यते? ! अथ शास्त्रे यदुपातं मङ्गलं नस्यान्यमङ्गलकरणाभावत इयं नेष्यते । तत्र दूषणमाह- 'न मङ्गलमिति' शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्याऽनवस्थाभयेनाऽन्यमङ्गलाकरणेन तद् मङ्गलं न स्यात् , अन्यमङ्गलाभावात् , शास्त्रवत् , इत्यर्थः; इदमुक्तं भवति- यदि मङ्गलस्याऽपरमङ्गलविधानाभावेनाऽनवस्था नेष्यते, तर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत् , न्यायस्य समानत्वात् । तथा च किमनिष्टं स्यात् १, इत्याह- अमङ्गलता मङ्गलाभावः- शास्त्रे यद् मङ्गलमुपात्तं तदन्यमङ्गलशून्यत्वाद् न मङ्गलम् , तस्य च मङ्गलवाभावे शास्त्रमपि न मङ्गलम्, इति व्यक्त एव मङ्गलाभाव इति भावः । वाशब्दः पक्षान्तरसूचका- अनवस्था, मङ्गलीभावो वेत्यर्थः ॥ इति गाथार्थः ॥ १५॥
अत्रोत्तरमाह
सत्थत्थन्तरभूयम्मि मंगले होज कप्पणा एसा । सत्थम्मि मंगले किं अमंगलं काऽणवत्था वा? ॥ १६ ॥
शास्त्रादावश्यकादेरर्थान्तरभूते भेदवति मङ्गले उपादीयमाने भवेद् घटेत परेण विधीयमाना • मंगलकरणा सत्यं न मंगलं' इत्यादिका कल्पना दोषोत्प्रेक्षालक्षणा; शास्त्रे त्वावश्यकादिके परममङ्गलस्वरूपेऽभ्युपगम्यमाने, तद्भिन्ने मङ्गले. चाऽनुपादीयमाने हन्त ।
किममङ्गलम् , का वाऽनवस्था त्वया प्रेयते । तस्मादाकाशरोमन्थनमेव परस्य दोपोद्भावनमिति भावः । आह- यदि शास्त्रं स्वयगर ..त्यभावो- मङ्गलकरणाय्छास्त्रं न मङ्गलम् , अथ च मङ्गलस्याऽपि । मङ्गलमतोऽनवस्था न मङ्गलममङ्गलत्वाद् वा ॥ १५॥लत्याभाव
२ शास्त्रार्थान्तरभूते मङ्गले भवेत् कल्पनेपा । शाख्ने मङ्गले (मङ्गलरूपे) किममङ्गलं काऽनवस्था वा ॥ १६॥ ३ गाथा १५ ।
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 339