Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 229
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५८ ) १९ ॥ ईश्वरोऽनंतशक्तित्वात्स्वतंत्रोऽन्यानपेक्षितः | स्वेच्छामात्रेण सकलं सृजत्यवति इंति च १६ उपास्योपासकत्वेन गुरु शिष्य क्रमेण च स्वामिभृत्यादि रूपेण क्रीडति स्वेच्छयेश्वरः ॥ १७ ॥ राहोः शिरः सुषिः खस्य ममात्मा प्रतिमावपुः । इत्यादिकल्पना तुल्या न पृथग्वस्तुगोचरा १८ पितरं प्रति पुत्रो यः पुत्रं प्रति पितैव सः । एक एव हि नानेव कल्पते शब्दमात्रतः १९ परस्यांशो विकारो वा जीवो वाक्येन नोच्यते जीवात्मना प्रविष्टत्वात्स्वमायया सृष्टमूर्तिषु ॥ २० ॥ यथा संधिरूपे स्व विनैव संस्कारं तत्र सह चरैः सह क्रीडति तथाऽत्रापि ॥ ननु ॥ कथं स्वप्नस्य संधिर्नाम तत्राह ॥ यथा शशि सूर्यवर्जितनियतकालस्य संध्येति नामास्तितद्वज्जाग्रत्परलोकाभ्यां वर्जितस्य स्वप्नस्य संधीति नाम || संध्ये सृष्टिराहेत्यनेन सूत्रेण व्यासेनोच्यते तथाहि जाग्रति स्वप्नस्यांतर्भा वोनास्ति स्वप्नगतजीवस्य ज्वरादिपीडितजाग्रत्देहेन सह संबंधाभावादत्र सुप्तेसति स्वप्ने पद्धयां गमनदर्शनाच्च तथा परलोके प्यंतर्भावो नास्ति जाग्रति देहदाहेन परलोकगतजीवस्य दुःखानुभावाभावेसत्यपि स्वप्नगतजीवस्य जाग्रतिदेददाहेन दुःखीभूत्वाप्रबोधदर्शनात् स्वप्नस्य संघितास्ति न तत्ररथानस्थयोगा इति श्रुतिरपि व्यासूत्रेप्रमाणभूताऽस्ति ॥ For Private and Personal Use Only 10

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268