Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९२ ) अथ मदालसाया लोकप्रसिद्ध लावनी देवभाषायां जीवन्मुक्त मदालसामाता, सर्वसुतानां मुक्ति करी ॥ विरतिविज्ञानं प्रदाय सुतेभ्यो, वनवासाय विधानकरी १ स्थापयित्वाऽलकसुतं प्रति, राज्ये नृपतिस्स्वधामगतः ॥ तस्मै सुताय मदालसा स्तोत्रं, ज्ञाप्य मुक्तये ब्रह्म गता २ त्वमसि तात शुद्ध बुद्ध निरंजन, भवमाया वर्जित ज्ञाता ।। भव स्वप्नं च मोहनिद्रां त्यज, मदालसाह सुतं माता ३ नाम विमुक्त शुद्धोसि रे मुत, मया कल्पितं तव नाम ॥ न ते शरीरं नचास्य त्वमसि, किं रोदिषि त्वं सुखधाम ४ शब्दो वाऽयं त्वं न रोदिषि, खं तु चराचर भवस्वामी । मुक्ति भुक्ति व्यवहार सिद्धये, विविध कल्पितो दृशगामी ॥५॥ भोगवश च विपुलतादेहे, भवति सुकुशता तदभावे ॥ .. नैव विपुलता नास्ति सुकृशता, त्वयि परात्मनि सद्भावे ॥६॥ वस्त्रविनाशे यथा शरीरे कस्यापि नास्ति विनाशमतिः ॥ कर्मविरचित त्रिदेह विनाशे, नास्ति तवात्मनि का च क्षतिः॥७॥ माता पिता सखा मे संति, भिन्नश्च नास्ति मम बंधुः ॥ त्यक्त्वा छिन्नमति भावय त्व, महं सर्वदा सुख सिंधुः॥ ८॥ भवति दुःखाय वैराग्यमबुद्धेः, मुखाय संति वरवामाः ॥ सतां सर्वदा मुक्ति प्रदाता, प्राह वैराग्यं घनश्यामः ॥९॥ दशनदर्शनं हास्यं प्राहु, वसा कलुपता नयनप्रभा ॥ मांसघनं सुपयोधरमाहु, निरयसमा वनिता प्रभुता ॥ १० ॥ भुवि यानं यानेऽस्ति शरीरं, तत्र त्वं तिष्ठसि भवस्वामी ॥ मेऽस्ति शरीरं न मेऽस्ति भूमि स्त्वं कुमतिं कथमनुगामी ॥११॥ विमल विज्ञान विश्वेश्वरव्यापक सत्यब्रह्म त्वमसि ज्ञाता ॥ माह मदालसाऽलकसुतं प्रति शास्त्रमसिद्धा वरमाता ॥ इति १२ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268