Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९० ) ११ ॥ शौचमाचमनं स्नानं न तु चोदनया चरेदिति ज्ञाननिष्ठस्य विध्यभाव स्मरणात् " एतमेव प्रत्राजिनो लोकमिच्छतः प्रव्रजति इति " श्रुत्या जिज्ञासया संन्यस्तसर्वकर्मणो यतेर्विविदिषोरे व " जिज्ञासायां प्रवृत्तोदिनाद्रियेत्कर्मचोदनामिति " श्रवणादिज्ञानसाधनं विना नान्यत्कर्तव्यमिति कर्मविधेरुपेक्षत्व स्मरणात्किमुत सिद्धस्य विज्ञातात्मतत्वस्य साधकस्य कर्मतंत्रानवकाशइति ॥ १२ || अतः परोक्ष ज्ञान्येव बहुधा कृतश्रवण आभासात्मज्ञानअिहं भमादि वासना बद्धो लोकसंग्रद् वचनस्य विषयः अथवा लोकानुग्रहार्थं ब्रह्मणा सृष्टा मदांतो व्यासागस्त्य पराशरवसिष्ठादयस्तत्सदृशा वाऽन्येधिकारिका निग्रहानुग्रदक्षमास्ते वा भवेयुर्लोक संग्रदवचनस्य विषयाः न तु सिद्धो नापि च साधको मुमुक्षुर्यतिस्तत एवोच्यते भगवता सर्वज्ञेन ॥ तस्यकार्यं न विद्यते ॥ गी - ३-३७ इतिश्री चतुर्विंशति कमलं समाप्तम् ॥ * इतिश्री ब्रह्मनिष्ठ पंडित श्रीस्वामी विज्ञानानन्दाख्येन विरचितं विज्ञानकमलाकरं समासं. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268