Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 259
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (.८८ ) ॥ विद्वान् यजते ॥ इत्यत्र विदितवेदार्थो न तु ब्रह्मविद्यतिः तस्य सर्वकर्मसंन्यासित्वाधेिरपि लोकवमिथ्यात्वकोटयंतःपातित्वाञ्च कर्मविध्यनुपपतेः॥ १०॥ न द्वितीयः साधकस्य मुमुक्षोर्यतेः कर्मविध्यदर्शनात् न हि मुमुक्षोर्यतेनिदिध्यासोर्लोकसंग्रहार्थं कर्म कर्तव्यमिति विधिरस्ति विना समाधि "तमेवधीरो विज्ञाय प्रज्ञामिति” “परं ब्रह्मानुसंदध्यादिति” “यच्छेद्वाङ्मनसी प्राज्ञ इति” "ब्राह्मणः पांडित्यं निर्विद्य बाल्येन तिष्ठासेदिति," ज्ञाननिष्ठेव कर्तव्यत्वेन श्रूयते, स्मर्यते च "मनः संयम्य मच्चित्तो, ध्यानयोगपरो नित्यं,” वाचं यच्छ मनो यच्छेति चातः साधकस्यात्मवेदिनो यतेः कर्तव्यः समाधिरेव, न श्रोतं न स्मार्तं न स्वार्थ परार्थं वा कर्म कर्तव्यमस्ति। प्रशांतसर्वसंकल्पा या शिलावदवस्थितिः। जाग्रनिद्राविनिर्मुक्ता सा स्वरूपाऽऽस्थितिः परा॥१॥ यदा पंचावतिष्टंते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामहुः परमां गतिम् ॥२॥ देहादिभ्याः परे भूग्नि स्वराज्येऽवस्थितो यदि । कं प्रणमेत्तदात्मज्ञो न कार्य कर्मणा खलु ॥३॥ अंतः प्रसन्नमतिरस्तसमस्तशोकः शोभों गतो. हममलाशय एव शांत्या ॥ आनंदमात्मनि गतःस्वयमात्मनैव निमल्यमभ्युपगतोऽस्मि नमोऽस्तुमचं ॥ श्रीरामोक्तिः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268