Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 255
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८४) प्राणिभिः सह खंमुक्तं पश्यतो ब्रह्मविद्यतेस्तदृष्टया बधलोकाभावात्तत्संग्रहाऽसंभवात् तदुक्तं मुक्तिमिच्छाम्यहं कस्माद्धोऽहं केन वा पुरा अबद्धो मुक्तिमिच्छामि केयं बालविडंबना ॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स. योगी परमो मतः । इत्यनेनखवत्सर्वेमुक्तास्संति ॥ ८॥ यथा देवदत्तः सर्वेभ्यः पूर्व स्वयं भुक्त्वा स्वमेव भुक्तवतं पश्यति नान्यान् यथा वा यज्ञदत्तः स्वयं पूर्व प्रतिबुध्य स्वमेव प्रतिबुद्धं पश्यति न तथा विद्वान् आत्मानमेव मुक्तं पश्यति किंतु स्वविज्ञानेन स्वं प्राणिजातं च मुक्तमेव पश्यति यथा बुद्धिमान् स्वस्य चेतनत्वधर्मवैशिष्ट्यविज्ञानेन ब्रह्मांडस्थं प्राणि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268