Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७६ ) न द्वितीयोपि " न कर्मणा न प्रजयेति " श्रुत्या कर्मणां मोक्षसाधनत्वनिषेधाजीवन्मुक्तत्वाञ्च विदुषस्तदर्थक कर्मासिद्धेः॥
४॥तृतीये किं शरीरशुद्ध्यर्थं वा चित्तशुद्ध्यर्थ वा किं आत्मशुद्धयर्थं वा कर्म कर्तव्यम् । नाद्यः"कलेवरं मूत्रपुरीषभाजनमिति वचनात् प्रत्यक्षत्वाञ्च मलमांसास्थिमतो वपुषः कर्मणा शुद्धयसंभवात् । न द्वितीयापि “ यतयः शुद्धसत्वा” इति स्मरणात्। न तृतीयः “ अस्नाविर५ शुद्धमपापविद्धमिति "श्रवणात् निरवयवत्वेनाऽविषयत्वाच्च कर्मणात्मनः शुद्धिकल्पनाऽयागात् यत्ज्ञानबलेन विष्णुरुद्रादयोऽकार्यशतकोटिमपि कृत्वा स्वयं शुद्धयंत्यन्यानपि च शोधयंति तमात्मानं कः केन शोधयेत् ॥
For Private and Personal Use Only

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268