SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७६ ) न द्वितीयोपि " न कर्मणा न प्रजयेति " श्रुत्या कर्मणां मोक्षसाधनत्वनिषेधाजीवन्मुक्तत्वाञ्च विदुषस्तदर्थक कर्मासिद्धेः॥ ४॥तृतीये किं शरीरशुद्ध्यर्थं वा चित्तशुद्ध्यर्थ वा किं आत्मशुद्धयर्थं वा कर्म कर्तव्यम् । नाद्यः"कलेवरं मूत्रपुरीषभाजनमिति वचनात् प्रत्यक्षत्वाञ्च मलमांसास्थिमतो वपुषः कर्मणा शुद्धयसंभवात् । न द्वितीयापि “ यतयः शुद्धसत्वा” इति स्मरणात्। न तृतीयः “ अस्नाविर५ शुद्धमपापविद्धमिति "श्रवणात् निरवयवत्वेनाऽविषयत्वाच्च कर्मणात्मनः शुद्धिकल्पनाऽयागात् यत्ज्ञानबलेन विष्णुरुद्रादयोऽकार्यशतकोटिमपि कृत्वा स्वयं शुद्धयंत्यन्यानपि च शोधयंति तमात्मानं कः केन शोधयेत् ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy