Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JIMA वास्तो कविधारसस्पशंगारस्पयशावास्तैरुत्पुलकितानि उद्भूतरोमांचानितैः तारकादित्वादितच अयेहश्लोकेपरोढपरकीयाना बीका BI यिकाः सर्वसाधारणस्नेहत्वाद्दक्षिणोनायकः अत्रप्रथमचरणेप्रस्तुतलतादिवर्णनेनप्रस्तुतस्यवत्तांतांतरस्यस्फोरणास्त्रस्त तांकरोऽलंकारः लक्षणंतुकुवलयानंदे प्रस्तुतेनप्रस्तुतस्यद्योतनेप्रस्तुतांकुरइति नचवेणुशब्दाहूतानेकस्त्रीभिःसहक्रीडन स्यायेकंठरवेणवर्णनेनव्यंग्यत्वाभावान्नेहसोऽलंकारइतिशंक्यं कोशद्वंद्वमियंदधातिनलिनीकादंबचंचूक्षतंधत्तेचूतलतान बंकिसलयंपुंस्कोकिलास्वादितं इत्याकर्ण्यमिथः सखीजनवचः सादीर्घिकायास्तटे चैलांतेनतिरोदधेस्तनतटबिबाधरंपा णिनेत्यत्रव्यंजनीयार्थस्यकविनैवाविष्कारोपिअप्ययदीक्षितादिभिस्तत्रप्रस्तुतांकुरांगीकारात् उक्तंचध्वनिकृता शब्दार्थ शक्याक्षिप्तोपिव्यंग्योर्थः कविनापुनः पत्राविष्क्रियतेस्वोक्त्यासान्यैवालंकृतिद्धनेरिति दंडीत्विमांसमासोक्तिव्याजहार पथाह वस्तुकिंचिदभिप्रेत्यतत्तुल्यान्यस्यवस्तुनः उक्तिःसंक्षेपरूपत्वात्सासमासोक्तिरिष्यतइति अथरुंदावनस्यऋद्ध्यति शयवर्णनादुदात्तमप्यलंकारः लक्षणंतुकुवलयानंदे उदात्तमृद्धेश्चरितंश्लाघ्यंचान्योपलक्षणमिति इहशृंगारस्यप्रबंधपत्रां तभक्तिरसांगत्वात् रसवानप्यलंकारः लक्षणंतुसाहित्यदर्पणे रसभावौतदाभासौभावस्यप्रशमस्तथा गुणीभूतत्वमायां al तिपदालंकृतयस्तदा रसवस्त्रेयऊर्जस्विसमाहितमितिक्रमादिति शिखरिणीवृत्तं लक्षणंतु रसैरुद्रैश्छिन्नायमनसभला याशिखरिणीति // 3 // a2288888888888882 DESSZEBBSBSSSSSS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 172