Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका व०स्तो . एवंप्रथमश्लोकेमाहात्म्यकथनपूर्वकंजनीयस्वरूपमुक्वालीलानुसारेणअजनस्यसिद्धांतेसंमतत्वात् तद्वैशिष्टयेनपुनर्नवं ति लतेति अक्तिमार्गहिरसंरुपलीलाविशिष्टस्यैवभजनपुराणादिषुप्रसिद्धं श्रूयतेचैतत्रसोवैस इत्यादौरसेषुचमुख्यः | // 4 // IB गारः कृष्णदेवतकश्वसइतितदनुसारेणेहनिरूपणं सचालम्बनोद्दीपन देनद्विविधः तत्रालंबनंनिरूपयंति मुदत्यादि एतादृशंगिरिवरगृतंनौमीतिसंबंधः गिरिषुपर्वतेषुभगवद्रूपत्वादिनावर श्रेष्ठोयोगोवर्धनः तंविर्तातितथातं किंतंतं / ललितंमनोहरं इदंनायकस्वरुपमुक्तं पुनः किंभूतं गोपीनांदैःसमूहैः सहनृत्यंवितन्वंतं सहार्थकशब्दयोगाभावेपितृद्धो यूनेतिज्ञापकात्सहार्थेतृतीया सत्त्वादिगुणभेदेनसमूहानामनेकविधत्वात्वंदेबहुत्वं अनेनेहषायः परकीयानायिकादा: | संग्रहीताः रासोत्सवतावार्यमाणाः पतिमिरित्यादिनातथैवप्रतीतेः रसस्तुपरकीयायामेवेतिरसशास्वसिद्धांतः एताव ताऽऽलंबनंदर्शितं तस्यनायिकानायकोभयरूपत्वात् यमालंब्यरसः प्रवर्त्ततइतितल्लक्षणात् तननेविशेषोगीतवाद्यपुरःसर त्वरूपः तेनतैर्वित्रिकंसंगृहीतं एवमालंबनंनिरूप्यउद्दीपनंनिरूपयंतः क्रीडाधिकरणमाहुः लंदारण्यइति वृंदावने कृष्णा | 200000000000 1000REE बाललीलायां वात्सल्य रस: कौमारादि लीलायां हास्यादिः प्रौढलीलायां गंगारादिरिति 2 श्रीभागवतविष्णुपुराणादिपुराण पाम हरिवंशादिषु पंच-8॥४॥ रात्र गौतमतंत्रादिषुच 3 भगवल्लीयाला यथार्थसरसत्वज्ञापनायवेदमुपन्यस्तं नतु जावरतावता सधर्म उलंघ्य: विनश्यत्याचरन्मौन्या द्यथारुद्रोधिवि पमिति भागवतोक्तेः तौर्यत्रिकं नृत्यगीतवाद्यं नाम्चामदं त्रयमियमरः For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 172