________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका व०स्तो . एवंप्रथमश्लोकेमाहात्म्यकथनपूर्वकंजनीयस्वरूपमुक्वालीलानुसारेणअजनस्यसिद्धांतेसंमतत्वात् तद्वैशिष्टयेनपुनर्नवं ति लतेति अक्तिमार्गहिरसंरुपलीलाविशिष्टस्यैवभजनपुराणादिषुप्रसिद्धं श्रूयतेचैतत्रसोवैस इत्यादौरसेषुचमुख्यः | // 4 // IB गारः कृष्णदेवतकश्वसइतितदनुसारेणेहनिरूपणं सचालम्बनोद्दीपन देनद्विविधः तत्रालंबनंनिरूपयंति मुदत्यादि एतादृशंगिरिवरगृतंनौमीतिसंबंधः गिरिषुपर्वतेषुभगवद्रूपत्वादिनावर श्रेष्ठोयोगोवर्धनः तंविर्तातितथातं किंतंतं / ललितंमनोहरं इदंनायकस्वरुपमुक्तं पुनः किंभूतं गोपीनांदैःसमूहैः सहनृत्यंवितन्वंतं सहार्थकशब्दयोगाभावेपितृद्धो यूनेतिज्ञापकात्सहार्थेतृतीया सत्त्वादिगुणभेदेनसमूहानामनेकविधत्वात्वंदेबहुत्वं अनेनेहषायः परकीयानायिकादा: | संग्रहीताः रासोत्सवतावार्यमाणाः पतिमिरित्यादिनातथैवप्रतीतेः रसस्तुपरकीयायामेवेतिरसशास्वसिद्धांतः एताव ताऽऽलंबनंदर्शितं तस्यनायिकानायकोभयरूपत्वात् यमालंब्यरसः प्रवर्त्ततइतितल्लक्षणात् तननेविशेषोगीतवाद्यपुरःसर त्वरूपः तेनतैर्वित्रिकंसंगृहीतं एवमालंबनंनिरूप्यउद्दीपनंनिरूपयंतः क्रीडाधिकरणमाहुः लंदारण्यइति वृंदावने कृष्णा | 200000000000 1000REE बाललीलायां वात्सल्य रस: कौमारादि लीलायां हास्यादिः प्रौढलीलायां गंगारादिरिति 2 श्रीभागवतविष्णुपुराणादिपुराण पाम हरिवंशादिषु पंच-8॥४॥ रात्र गौतमतंत्रादिषुच 3 भगवल्लीयाला यथार्थसरसत्वज्ञापनायवेदमुपन्यस्तं नतु जावरतावता सधर्म उलंघ्य: विनश्यत्याचरन्मौन्या द्यथारुद्रोधिवि पमिति भागवतोक्तेः तौर्यत्रिकं नृत्यगीतवाद्यं नाम्चामदं त्रयमियमरः For Private and Personal Use Only