Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit Author(s): Publisher: View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रांगीकारात् नच आमनंतीतिप्रमाणत्वोढेखानार्थमात्रतत्रतिवाच्यं तथोहेखस्पात्रापिश्रुतिमृगितपदइत्यनेनशक्यवच | नत्वात्मणितपदइतिग्रंथकत्रभिमतपाठांतस्तश्रुतितिक्षणितानिपदानिविश्वोद्भवनादिव्यवसायायस्येतितदर्थनस्पष्टमेव प्रकृतेप्रमाणोपन्यासाच्च पदंशब्देचवाक्येचव्यवसायप्रदेशयोः पादतच्चिन्हयोःरथानत्राणयोरंकवस्तुनोरितिमेदिनी नचा | चमत्कृतत्वान्नालंकारत्वं एतादृशनिरतिशयैश्वर्यशाल्यपितार्थविधादुरासेतिचमत्कारसत्त्वात् अथेहपूर्णकामइत्या इच्छामात्रेणविश्वोद्भवभूतिहतिकृद्भक्तकामप्रपूत्यैतन्वन्कीर्तितमोप्नींश्रुतिमृगित पदःपूर्णकामोदयाः॥आविर्भूयबजेयोविहरतिजगतीभारहारापदेशात्सर्वेशोगो पवेषःसभवतुशरणंन:सदानंदमूर्तिः // 1 // दीनां भक्तकामप्रपूत्यै इत्यादौसाभिषायत्वात्परिकरोप्यलंकारः लक्षणत्वाहविश्वनाथपंचाननः उक्तिविशेषणैः साभिषा यैः परिकरोमतइति किंचपूर्णकामइत्यादिविशेषणत्रयस्यक्रमेणभक्तकामप्रापयादिकार्यत्रयेहेतहेतुमद्भावेनान्दयात्र यथासंख्यालंकारोपि लक्षणंतुकुवलयानंदे पथासंख्यंक्रमणैवऋमिकाणांसमन्वयइति वामनादयस्त्वमुंक्रमिकालं कारइतिव्याहरंति स्रग्धरावृत्तं लक्षणंतु मनैर्यानांत्रयेणत्रिमनियतियुतास्रग्धराकीर्तितेयं // 1 // For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 172