________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JIMA वास्तो कविधारसस्पशंगारस्पयशावास्तैरुत्पुलकितानि उद्भूतरोमांचानितैः तारकादित्वादितच अयेहश्लोकेपरोढपरकीयाना बीका BI यिकाः सर्वसाधारणस्नेहत्वाद्दक्षिणोनायकः अत्रप्रथमचरणेप्रस्तुतलतादिवर्णनेनप्रस्तुतस्यवत्तांतांतरस्यस्फोरणास्त्रस्त तांकरोऽलंकारः लक्षणंतुकुवलयानंदे प्रस्तुतेनप्रस्तुतस्यद्योतनेप्रस्तुतांकुरइति नचवेणुशब्दाहूतानेकस्त्रीभिःसहक्रीडन स्यायेकंठरवेणवर्णनेनव्यंग्यत्वाभावान्नेहसोऽलंकारइतिशंक्यं कोशद्वंद्वमियंदधातिनलिनीकादंबचंचूक्षतंधत्तेचूतलतान बंकिसलयंपुंस्कोकिलास्वादितं इत्याकर्ण्यमिथः सखीजनवचः सादीर्घिकायास्तटे चैलांतेनतिरोदधेस्तनतटबिबाधरंपा णिनेत्यत्रव्यंजनीयार्थस्यकविनैवाविष्कारोपिअप्ययदीक्षितादिभिस्तत्रप्रस्तुतांकुरांगीकारात् उक्तंचध्वनिकृता शब्दार्थ शक्याक्षिप्तोपिव्यंग्योर्थः कविनापुनः पत्राविष्क्रियतेस्वोक्त्यासान्यैवालंकृतिद्धनेरिति दंडीत्विमांसमासोक्तिव्याजहार पथाह वस्तुकिंचिदभिप्रेत्यतत्तुल्यान्यस्यवस्तुनः उक्तिःसंक्षेपरूपत्वात्सासमासोक्तिरिष्यतइति अथरुंदावनस्यऋद्ध्यति शयवर्णनादुदात्तमप्यलंकारः लक्षणंतुकुवलयानंदे उदात्तमृद्धेश्चरितंश्लाघ्यंचान्योपलक्षणमिति इहशृंगारस्यप्रबंधपत्रां तभक्तिरसांगत्वात् रसवानप्यलंकारः लक्षणंतुसाहित्यदर्पणे रसभावौतदाभासौभावस्यप्रशमस्तथा गुणीभूतत्वमायां al तिपदालंकृतयस्तदा रसवस्त्रेयऊर्जस्विसमाहितमितिक्रमादिति शिखरिणीवृत्तं लक्षणंतु रसैरुद्रैश्छिन्नायमनसभला याशिखरिणीति // 3 // a2288888888888882 DESSZEBBSBSSSSSS For Private and Personal Use Only