________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
॥८७६॥
तेने मोक्ष मळतो नथी.' माटे साधु मन वाणी तथा कायाना योगे करी संत आश्रय द्वारर्नु आवरण करी वर्ते. ११ सयणासणपाणभोयणं । विविहं ग्खाइमसाइम परेसि ।। अदए पडिसेहिए निअंठे । जे तत्थ न पउस्सई स भिक्खू॥१२
भाषांतर [ज किचि जे काइ थोडु पण [आहारपाण] आहार पाणी तथा [विविह] विविध प्रकारनु [खाइमसाइम] खादिम अने स्वादिम Deअध्य०१५ [परेसिं गृहस्थीओ पासेथी (लधु) पामीने (ज) जे साधु [त] ते आहारादिकवडे [तिविहेण] त्रण प्रकारे [नाणुकंपे] उपकार करे
11८७६॥ नहिं परंतु [भणवकोयसु संवुडे मन, वचन, अने कायावडे उपकार करे (स भिक्खू) ते भिक्षुक. १२ __व्या०-पुनर्थः शयनासनषानभोजनं, पुनर्विधं खादिमस्वादिम, परेण गृहस्थेनादत्ते, अथवा गृहे साधौ प्रतिषिद्धे सति तस्मिन् गृहस्थे प्रदेषं न करोति, न प्रवेष्ठि. कोऽर्थः? यदा कश्चित्साधुः कस्यचिद् गृहस्थस्य गृहे गतस्तस्य च गृहस्थस्य गृहे प्रभूतं शयनं शय्या, चाशनं मोदकादिकं, पानं खजूरद्राक्षादिपानीयं, शर्करादिजलं, प्रासुकं तंडुलप्रक्षालन| जलं या, भोजनं तंडुलदाल्यादि, पुनर्विविधं नानाप्रकारं खादिम खजूरनालिकेरगरिकादिकं, स्वादिम लवंगलाजाति
फलतजादिकं वर्तते, परं स गृहस्थः साधवे न प्रददाति, अथवा पुनर्निवारयति, यथा रे भिक्षो ! अत्र नागंतव्यमिति | तद्वाक्यं श्रुत्वेति न जानाति, धिगेनं गृहस्थं दुष्टं, यः प्रभूते वस्तुनि सति मह्यं न ददाति, अथ च मां निवारपतीति | द्वेष न विधत्ते, स निग्रंथः साधुभिक्षुरित्युच्यते. ॥ १२ ॥
वळी जे निग्रंथ साधु, शयन आसन पान भोजन तथा विविधप्रकार खादिम तथा स्वादिम पदार्थों परगृहस्थे पाताने न दोधा अथवा साधुने प्रतिषेध को तो पण ते गृहस्थना उपर प्रदेष न करे. शुं का? ज्यारे कोइ साधु गृहस्थने घरे तेणे पुष्कळ शयन
कापUCbDEOJULD
DDLODJAUDDCDDE
For Private and Personal Use Only