Book Title: Uttaradhyayan Sutra
Author(s): Subhadramuni
Publisher: University Publication

Previous | Next

Page 868
________________ मूल : सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्टवीसई ।। २४० ।। सागराण्येकोनत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । सप्तमे जघन्येन, सागराण्यष्टाविंशतिः ।। २४०।। संस्कृत : मूल : तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्टमम्मि जहन्नेणं, सागरा अउणतीसई ।। २४१।। त्रिंशत्तु सागराणि, उत्कर्षेण स्थितिर्भवेत् । अष्टमे जघन्येन, सागराणि एकोनत्रिंशत् ।। २४१।। संस्कृत: मूल : सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोवमा ।। २४२ ।। सागराणि एकत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । नवमे जघन्येन, त्रिंशत्सागरोपमाणि ।। २४२ ।। संस्कृत : मूल : तेत्तीस सागराइं, उक्कोसेण ठिई भवे । चउसुंपि विजयाईसु, जहन्नेणेक्कतीसई ।। २४३ ।। त्रयस्त्रिंशत् सागराणि, उत्कर्षेण स्थितिर्भवेत्।। चतुर्ध्वपि विजयादिषु, जघन्येनैकत्रिंशत् ।। २४३ ।। संस्कृत : मूल : अजहन्नमणुक्कोसा, तेत्तीसं सागरोवमा । महाविमाणे सबढे, ठिई एसा वियाहिया ।। २४४ ।। अजघन्याऽनुत्कृष्टा, त्रयस्त्रिशत्सागरोपमाणि । महाविमाने सर्वार्थ स्थितिरेषा व्याख्याता ।। २४४ । संस्कृत: मूल : जो चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायटिई, जहन्नुक्कोसिया भवे ।। २४५ ।। या चैव तु आयुःस्थितिः, देवानान्तु व्याख्याता । सा तेषां कायस्थितिः, जघन्योत्कृष्टा भवेत् ।। २४५ ।। संस्कृत : मूल : संस्कृत अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, देवाणं हुज्ज अंतरं ।। २४६ ।। अनन्तकालमुत्कृष्टम्, अन्तर्मुहूर्त्त जघन्यकम् । वित्यक्ते स्वके काये, देवानां भवेदन्तरम् ।। २४६ ।। उत्तराध्ययन सूत्र ८३८

Loading...

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922