Book Title: Uttaradhyayan Sutra
Author(s): Subhadramuni
Publisher: University Publication

Previous | Next

Page 872
________________ Li KIDXDKEKA मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ८४२ LIK बारसेव उ वासाई, संलेहुक्कोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहन्निया ।। २५३ ।। द्वादशैव तु वर्षाणि, संलेखोत्कृष्टा भवेत् । संवत्सरं मध्यमिका, षण्मासा च जघन्यका ।। २५३ ।। पढमे वासचउक्कम्मि, विगई-निज्जूहणं करे । बिइए वासचउक्कम्मि, विचित्तं तु तवं चरे ।। २५४ ।। प्रथमे वर्षचतुष्के, विकृतिनिर्यूहणं कुर्यात् । द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ।। २५४ ।। एगंतरमायामं, कट्टु संवच्छरे दुवे | तओ संवच्छरद्धं तु, नाइविगिट्टं तवं चरे ।। २५५ ।। एकान्तरमायामं कृत्वा संवत्सरौ द्वौ । ततः संवत्सरार्द्धन्तु, नातिविकृष्टं तपश्चरेत् ।। २५५ ।। तओ संवच्छरद्धं तु, विगिट्टं तु तवं चरे । परिमियं चेव आयामं, तम्मि संवच्छरे करे ।। २५६ ।। ततः संवत्सरार्द्धन्तु, विकृष्टन्तु तपश्चरेत् । परिमितञ्चैवायामं, तस्मिन् संवत्सरे कुर्यात् ।। २५६ ।। कोडीसहियमायामं, कट्टु संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ।। २५७ ।। कोटीसहितमायामं कृत्वा संवत्सरे मुनिः । मासिकेनार्द्धमासिकेन तु, आहारेण तपश्चरेत् ।। २५७ ।। कंदप्पमाभिओगं च, किव्विसियं मोहमासुरत्तं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होंति ।। २५८ ।। कन्दर्पआभियोग्यञ्च किल्विषिकं मोह आसुरत्वञ्च । एतास्तु दुर्गतयः, मरणे विराधिका भवन्ति ।। २५८ ।। उत्तराध्ययन सूत्र

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922