SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ Li KIDXDKEKA मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ८४२ LIK बारसेव उ वासाई, संलेहुक्कोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहन्निया ।। २५३ ।। द्वादशैव तु वर्षाणि, संलेखोत्कृष्टा भवेत् । संवत्सरं मध्यमिका, षण्मासा च जघन्यका ।। २५३ ।। पढमे वासचउक्कम्मि, विगई-निज्जूहणं करे । बिइए वासचउक्कम्मि, विचित्तं तु तवं चरे ।। २५४ ।। प्रथमे वर्षचतुष्के, विकृतिनिर्यूहणं कुर्यात् । द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ।। २५४ ।। एगंतरमायामं, कट्टु संवच्छरे दुवे | तओ संवच्छरद्धं तु, नाइविगिट्टं तवं चरे ।। २५५ ।। एकान्तरमायामं कृत्वा संवत्सरौ द्वौ । ततः संवत्सरार्द्धन्तु, नातिविकृष्टं तपश्चरेत् ।। २५५ ।। तओ संवच्छरद्धं तु, विगिट्टं तु तवं चरे । परिमियं चेव आयामं, तम्मि संवच्छरे करे ।। २५६ ।। ततः संवत्सरार्द्धन्तु, विकृष्टन्तु तपश्चरेत् । परिमितञ्चैवायामं, तस्मिन् संवत्सरे कुर्यात् ।। २५६ ।। कोडीसहियमायामं, कट्टु संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ।। २५७ ।। कोटीसहितमायामं कृत्वा संवत्सरे मुनिः । मासिकेनार्द्धमासिकेन तु, आहारेण तपश्चरेत् ।। २५७ ।। कंदप्पमाभिओगं च, किव्विसियं मोहमासुरत्तं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होंति ।। २५८ ।। कन्दर्पआभियोग्यञ्च किल्विषिकं मोह आसुरत्वञ्च । एतास्तु दुर्गतयः, मरणे विराधिका भवन्ति ।। २५८ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy