Book Title: Uttaradhyayan Sutra
Author(s): Subhadramuni
Publisher: University Publication

Previous | Next

Page 876
________________ मूल : कंदप्पकुक्कुयाइ तह, सीलसहावहासविगहाहिं। विम्हावेंतो य परं, कंदप्पं भावणं कुणइ ।। २६५।। कन्दर्पकौत्कुच्ये तथा, शीलस्वभावहास्यविकथाभिः ।। विस्मापयन च परं, कन्दपी भावनां कुरुते ।। २६५ ।। संस्कृत : मूल : मंताजोगं काउं, भूईकम्मं च जे पउंजंति । साय-रस-इड्ढि-हेचं, अभिओगं भावणं कुणइ ।। २६६ मन्त्रयोगं कृत्वा, भूतिकर्म च यः प्रयुङ्क्ते । सातरसर्द्धिहेतुः, आभियोगी भावनां कुरुते ।। २६६ ।। संस्कृत : मूल : नाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किदिवसियं भावणं कुणइ ।। २६७ ।। ज्ञानस्य केवलिनां, धर्माचार्यस्य सङ्घसाधूनाम् । मायी अवर्णवादी, किल्विषिकी भावनां कुरुते ।। २६७ ।। संस्कृत : मूल : अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एएहिं कारणेहिं, आसुरियं भावणं कुणइ ।। २६८ ।। अनुबद्धरोषप्रसरः, तथा च निमित्ते भवति प्रतिसेवी । एताभ्यां कारणाभ्याम्, आसुरीं भावनां कुरुते ।। २६८ ।। संस्कृत : मूल : सत्थगहणं विसभक्खणं च, जलणं च जलपवेसो य । अणायारभंडसे वी, जम्मणमरणाणि बंधंति ।। २६६ ।। शस्त्र-ग्रहणं विष-भक्षणञ्च, ज्वलनञ्च जलप्रवेशश्च । अनाचारभाण्डसेवी, जन्ममरणानि बध्नन्ति ।। २६६ ।। संस्कृत : मूल : संस्कृत : इइ पाउकरे बुद्धे, नायए परिनियुए। छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए ।। २७० ।। त्ति बेमि। इति प्रादुष्कृत्य बुद्धः, ज्ञातजः परिनिर्वृतः। षट्त्रिंशदुत्तराध्यायान्, भव्यसिद्धिकसम्मतान् ।। २७० ।। इति ब्रवीमि । ।। इति उत्तरज्झयणं सुत्तं समत्तं ।। ।। इत्युत्तराध्ययनं सूत्रं समाप्तम् ।। ८४६ उत्तराध्ययन सूत्र साल

Loading...

Page Navigation
1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922