SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ मूल : कंदप्पकुक्कुयाइ तह, सीलसहावहासविगहाहिं। विम्हावेंतो य परं, कंदप्पं भावणं कुणइ ।। २६५।। कन्दर्पकौत्कुच्ये तथा, शीलस्वभावहास्यविकथाभिः ।। विस्मापयन च परं, कन्दपी भावनां कुरुते ।। २६५ ।। संस्कृत : मूल : मंताजोगं काउं, भूईकम्मं च जे पउंजंति । साय-रस-इड्ढि-हेचं, अभिओगं भावणं कुणइ ।। २६६ मन्त्रयोगं कृत्वा, भूतिकर्म च यः प्रयुङ्क्ते । सातरसर्द्धिहेतुः, आभियोगी भावनां कुरुते ।। २६६ ।। संस्कृत : मूल : नाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किदिवसियं भावणं कुणइ ।। २६७ ।। ज्ञानस्य केवलिनां, धर्माचार्यस्य सङ्घसाधूनाम् । मायी अवर्णवादी, किल्विषिकी भावनां कुरुते ।। २६७ ।। संस्कृत : मूल : अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एएहिं कारणेहिं, आसुरियं भावणं कुणइ ।। २६८ ।। अनुबद्धरोषप्रसरः, तथा च निमित्ते भवति प्रतिसेवी । एताभ्यां कारणाभ्याम्, आसुरीं भावनां कुरुते ।। २६८ ।। संस्कृत : मूल : सत्थगहणं विसभक्खणं च, जलणं च जलपवेसो य । अणायारभंडसे वी, जम्मणमरणाणि बंधंति ।। २६६ ।। शस्त्र-ग्रहणं विष-भक्षणञ्च, ज्वलनञ्च जलप्रवेशश्च । अनाचारभाण्डसेवी, जन्ममरणानि बध्नन्ति ।। २६६ ।। संस्कृत : मूल : संस्कृत : इइ पाउकरे बुद्धे, नायए परिनियुए। छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए ।। २७० ।। त्ति बेमि। इति प्रादुष्कृत्य बुद्धः, ज्ञातजः परिनिर्वृतः। षट्त्रिंशदुत्तराध्यायान्, भव्यसिद्धिकसम्मतान् ।। २७० ।। इति ब्रवीमि । ।। इति उत्तरज्झयणं सुत्तं समत्तं ।। ।। इत्युत्तराध्ययनं सूत्रं समाप्तम् ।। ८४६ उत्तराध्ययन सूत्र साल
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy