Book Title: Uttaradhyayan Sutra
Author(s): Subhadramuni
Publisher: University Publication

Previous | Next

Page 870
________________ मूल : संस्कृत अणंतकालमुक्कोसं, वासपुहुत्तं जहन्नयं । आणयाईण देवाणं, गेविज्जाणं तु अंतरं ।। २४७ ।। अनन्तकालमुत्कृष्टं, वर्षपृथक्त्वं जघन्यकम् । आनतादीनां देवानां, 7वेयकानान्तु अन्तरम् ।। २४७ ।। संखेज्जसागरुक्कोसं, वासपुहत्तं जहन्नयं । अणुत्तराणं देवाणं, अंतरेयं वियाहियं ।। २४८ ।। सङ्ख्येयसागरोत्कृष्टं, वर्षपृथक्त्वं जघन्यकम् । अनुत्तराणां देवानाम्, अन्तरमिदं व्याख्यातम् ।। २४८ ।। मूल : संस्कृत मूल : एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ।। २४६ ।। एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः। संस्थानादेशतो वापि, विधानानि सहस्रशः ।। २४६ ।। संस्कृत मूल : संसारत्था य सिद्धा य, इय जीवा वियाहिया। रूविणो चेवारूवी य, अजीवा दुविहावि य ।। २५० ।।। संसारस्थाश्च सिद्धाश्च, इति जीवा व्याख्याताः । रूपिणश्चैवारूपिणश्च, अजीवा द्विविधा अपि च ।। २५० ।। संस्कृत मूल : इय जीवमजीवे य, सोच्चा सद्दहिऊण य । सव्वनयाणमणुमए, रमेज्ज संजमे मुणी ।। २५१ ।। इति जीवानजीवांश्च, श्रुत्वा श्रद्धाय च। सर्वनयानामनुमते, रमेत संयमे मुनिः ।। २५१।। संस्कृत तओ बहूणि वासाणि, सामण्णमणुपालिया । इमेण कमजोगेण, अप्पाणं संलिहे मुणी ।। २५२ ।। ततो बहूनि वर्षाणि, श्रामण्यमनुपाल्य । अनेन क्रमयोगेन, आत्मानं संलिखेन्मुनिः ।। २५२ ।। संस्कृत : ८४० उत्तराध्ययन स

Loading...

Page Navigation
1 ... 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922