SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ मूल : संस्कृत अणंतकालमुक्कोसं, वासपुहुत्तं जहन्नयं । आणयाईण देवाणं, गेविज्जाणं तु अंतरं ।। २४७ ।। अनन्तकालमुत्कृष्टं, वर्षपृथक्त्वं जघन्यकम् । आनतादीनां देवानां, 7वेयकानान्तु अन्तरम् ।। २४७ ।। संखेज्जसागरुक्कोसं, वासपुहत्तं जहन्नयं । अणुत्तराणं देवाणं, अंतरेयं वियाहियं ।। २४८ ।। सङ्ख्येयसागरोत्कृष्टं, वर्षपृथक्त्वं जघन्यकम् । अनुत्तराणां देवानाम्, अन्तरमिदं व्याख्यातम् ।। २४८ ।। मूल : संस्कृत मूल : एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ।। २४६ ।। एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः। संस्थानादेशतो वापि, विधानानि सहस्रशः ।। २४६ ।। संस्कृत मूल : संसारत्था य सिद्धा य, इय जीवा वियाहिया। रूविणो चेवारूवी य, अजीवा दुविहावि य ।। २५० ।।। संसारस्थाश्च सिद्धाश्च, इति जीवा व्याख्याताः । रूपिणश्चैवारूपिणश्च, अजीवा द्विविधा अपि च ।। २५० ।। संस्कृत मूल : इय जीवमजीवे य, सोच्चा सद्दहिऊण य । सव्वनयाणमणुमए, रमेज्ज संजमे मुणी ।। २५१ ।। इति जीवानजीवांश्च, श्रुत्वा श्रद्धाय च। सर्वनयानामनुमते, रमेत संयमे मुनिः ।। २५१।। संस्कृत तओ बहूणि वासाणि, सामण्णमणुपालिया । इमेण कमजोगेण, अप्पाणं संलिहे मुणी ।। २५२ ।। ततो बहूनि वर्षाणि, श्रामण्यमनुपाल्य । अनेन क्रमयोगेन, आत्मानं संलिखेन्मुनिः ।। २५२ ।। संस्कृत : ८४० उत्तराध्ययन स
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy