SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ मूल : सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्टवीसई ।। २४० ।। सागराण्येकोनत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । सप्तमे जघन्येन, सागराण्यष्टाविंशतिः ।। २४०।। संस्कृत : मूल : तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्टमम्मि जहन्नेणं, सागरा अउणतीसई ।। २४१।। त्रिंशत्तु सागराणि, उत्कर्षेण स्थितिर्भवेत् । अष्टमे जघन्येन, सागराणि एकोनत्रिंशत् ।। २४१।। संस्कृत: मूल : सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोवमा ।। २४२ ।। सागराणि एकत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । नवमे जघन्येन, त्रिंशत्सागरोपमाणि ।। २४२ ।। संस्कृत : मूल : तेत्तीस सागराइं, उक्कोसेण ठिई भवे । चउसुंपि विजयाईसु, जहन्नेणेक्कतीसई ।। २४३ ।। त्रयस्त्रिंशत् सागराणि, उत्कर्षेण स्थितिर्भवेत्।। चतुर्ध्वपि विजयादिषु, जघन्येनैकत्रिंशत् ।। २४३ ।। संस्कृत : मूल : अजहन्नमणुक्कोसा, तेत्तीसं सागरोवमा । महाविमाणे सबढे, ठिई एसा वियाहिया ।। २४४ ।। अजघन्याऽनुत्कृष्टा, त्रयस्त्रिशत्सागरोपमाणि । महाविमाने सर्वार्थ स्थितिरेषा व्याख्याता ।। २४४ । संस्कृत: मूल : जो चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायटिई, जहन्नुक्कोसिया भवे ।। २४५ ।। या चैव तु आयुःस्थितिः, देवानान्तु व्याख्याता । सा तेषां कायस्थितिः, जघन्योत्कृष्टा भवेत् ।। २४५ ।। संस्कृत : मूल : संस्कृत अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, देवाणं हुज्ज अंतरं ।। २४६ ।। अनन्तकालमुत्कृष्टम्, अन्तर्मुहूर्त्त जघन्यकम् । वित्यक्ते स्वके काये, देवानां भवेदन्तरम् ।। २४६ ।। उत्तराध्ययन सूत्र ८३८
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy