Book Title: Uttaradhyayan Sutra
Author(s): Subhadramuni
Publisher: University Publication

Previous | Next

Page 866
________________ मूल : बावीसं सागराइं, उक्कोसेण टिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इक्कवीसई ।। २३३ ।। द्वाविंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । अच्युते जघन्येन, सागराणि एकविंशतिः ।। २३३ ।। संस्कृत : मूल : तेवीस सागराइं, उक्कोसेण ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ।। २३४ ।। त्रयोविंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । प्रथमे जघन्येन, द्वाविंशतिः सागरोपमाणि ।। २३४ ।। संस्कृत : मूल : चउवीस सागराइं, उक्कोसेण ठिई भवे । बिइयम्मि जहन्नेणं, तेवीसं सागरोवमा ।। २३५ ।। चतुर्विंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । द्वितीये जघन्येन, त्रयोविंशतिः सागरोपमाणि ।। २३५ ।। संस्कृत : मूल : पणवीस सागराइं, उक्कोसेण ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ।। २३६ ।। पञ्चविंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । तृतीये जघन्येन, चतुर्विंशतिः सागरोपमाणि ।। २३६ ।। संस्कृत : मूल : छब्बीस सागराइं, उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई ।। २३७ ।। षड्वंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । चतुर्थे जघन्येन, सागराणि पञ्चविंशतिः ।। २३७ ।। संस्कृत : मूल : सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहन्नेणं, सागरा उ छवीसई ।। २३८ ।। सागराणि सप्तविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । पञ्चमे जघन्येन, सागराणि तु षड्विंशतिः ।। २३८ ।। संस्कृत : मूल: सागरा अट्ठवीसं तु, उक्कोसेण टिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तवीसई ।। २३६ ।। सागराण्यष्टाविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । षष्ठे जघन्येन, सागराणि सप्तविंशतिः ।। २३६ ।। संस्कृत : ८३६ उत्तराध्ययन सूत्र

Loading...

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922