SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ मूल : बावीसं सागराइं, उक्कोसेण टिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इक्कवीसई ।। २३३ ।। द्वाविंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । अच्युते जघन्येन, सागराणि एकविंशतिः ।। २३३ ।। संस्कृत : मूल : तेवीस सागराइं, उक्कोसेण ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ।। २३४ ।। त्रयोविंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । प्रथमे जघन्येन, द्वाविंशतिः सागरोपमाणि ।। २३४ ।। संस्कृत : मूल : चउवीस सागराइं, उक्कोसेण ठिई भवे । बिइयम्मि जहन्नेणं, तेवीसं सागरोवमा ।। २३५ ।। चतुर्विंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । द्वितीये जघन्येन, त्रयोविंशतिः सागरोपमाणि ।। २३५ ।। संस्कृत : मूल : पणवीस सागराइं, उक्कोसेण ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ।। २३६ ।। पञ्चविंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । तृतीये जघन्येन, चतुर्विंशतिः सागरोपमाणि ।। २३६ ।। संस्कृत : मूल : छब्बीस सागराइं, उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई ।। २३७ ।। षड्वंशतिः सागराणि, उत्कर्षेण स्थितिर्भवेत् । चतुर्थे जघन्येन, सागराणि पञ्चविंशतिः ।। २३७ ।। संस्कृत : मूल : सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहन्नेणं, सागरा उ छवीसई ।। २३८ ।। सागराणि सप्तविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । पञ्चमे जघन्येन, सागराणि तु षड्विंशतिः ।। २३८ ।। संस्कृत : मूल: सागरा अट्ठवीसं तु, उक्कोसेण टिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तवीसई ।। २३६ ।। सागराण्यष्टाविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । षष्ठे जघन्येन, सागराणि सप्तविंशतिः ।। २३६ ।। संस्कृत : ८३६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy