Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपा० विषयानुक्रमे प्रज्ञा० | विषयसूचिः ॥४०॥ १७३ षोडश वचनानि । २६६) ॥इति द्वादशं शरीराख्यं पदम् ॥ | १९०, २०:* अष्टकर्मप्रकृतिचयोप१७४ चतस्रोऽप्याराधिन्यः सत्यभाषका- १८१ परिणामभेदौ । २७९) चयादिहेतुता। २९२ द्यल्पबहुत्वम् । २६७/ १८२ जीवपरिणामभेदाः (गत्यादि १०)। । ॥ इति चतुर्दशं कषायाख्यं पदम् ।। १७५ सत्यादिभाषानामल्पबहुत्वम् । २६८ २८३/ २०२-२०३* इन्द्रियाणां संस्थानादि॥ इति भाषाख्यमेकादशं पदम् ॥ | १८३ गतिपरिणामादिनिरूपणं (१०)। द्वाराणि (१६)। २९३ १७६ शरीरभेदाः (५ दण्डकेषु) २७० २८६/१९१ इन्द्रियाणां संस्थानबाहल्यपृथक्त्व१७७ औदारिकादीनां भेदौ संख्या च। , | १८५ अजीवपरिणामभेदाः (१०)। २८७ प्रदेशाः । १७८ नारकाणामौदारिकादिशरीर- १८५, १९९-२०० बन्धपरिणामादि- १९२ अवगाहनाल्पबहुत्वे। २९ तत्संख्यापृच्छा। २७४ भेदाः। (१०) , १९३ नैरयिकादिषु इंद्रियादीनि । २९७ १७२ असुरकुमारादीनामौदारिकादि- ॥ इति त्रयोदशं परिणामाख्यं पदम् ॥ | १९४ शब्दादेः स्पृष्टाम्पृष्टत्वादि । २९८ शरीरतत्संख्यापृच्छा। २७५१८६ कषायभेदाः । १९५ इन्द्रियाणां विषयपरिमाण१८. पृथ्वीकायिकादीनां द्वीन्द्रियादीनां | १८७ कषायप्रतिष्ठोत्पत्तिश्च । निरूपणम् (इन्द्रियविषयेष्वंचौदारिकादिशरीरतत्संख्यापृच्छा १८८ क्रोधादिभेदाः गुलासंख्येयभागादि मानम् )। २९९ (गर्भजमनुष्यसंख्या)। २७७/ १८९ आभोगाद्याः क्रोधभेदाः। २९१ १९६ अन्त्यनिर्जरापुद्गलदर्शनज्ञाना For Private and Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183