Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 165
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादि विषयानुक्रमे निरयावल्याः प्रकीर्णकानां ॥ ९ ॥ ३६] बृहद्विषयानु क्रमः ॥ इति द्वितीयो वर्गः॥ बहुपुत्रिकतयोत्पत्तिः, बिभेले जन्म, निषधस्य धर्मजागरिका, दीक्षा, २३, २७ चन्द्रस्योत्पत्तिः, पार्वास्तिके द्वात्रिंशत्पुत्राः, राष्ट्रकूटाज्ञा, श्रावक- सर्वार्थसिद्ध देवत्वं, विदेहेषु मुक्तिः । । दीक्षा च। २३ धर्माङ्गीकारः प्रव्रज्या च । २४ सूर्यस्योत्पत्तिः । , २७ पूर्णभद्रदीक्षादि। ॥ इति पञ्चमो वर्गः ॥ २५ शुक्रस्योत्पत्तिः, पाान्तिके सोमिल. | २८ माणिभद्रदीक्षादि, दत्ताद्यतिदेशश्च । ३६ | ३१ निरयावलिकाश्रुतस्कन्धवर्गादि। , स्य यात्रादिप्रश्नाः, श्रावकधर्माङ्गी ॥ इति तृतीयो वर्गः ।। ॥ इति श्रीनिग्यावलिकाया कारः, मिथ्यात्वं, आम्राद्यारोपणं, २९, ४॥ भूता दारिका, पाश्वसमवसर- | बृहद्विपयानुक्रमः ।। होतृकादिषु तापसत्वं, दिशां प्रोक्षणं, णादि, भूतादीक्षा, शरीरचकुशत्वं, देवागमः, दुष्पवजितत्वाख्यानं, काष्ट- हीदेव्याधतिदेशः। ३८ ॥ अथ श्रीचतुःशरणादिप्रकीर्णकमुद्राबन्धः पञ्चमदिवसे प्रश्नोत्तरे, ॥ इति चतुर्थो वर्गः॥ | दशकस्य बृहद्विषयानुक्रमः॥ अणुव्रतपतिपत्तिश्च । २९ ३०, ५।।* निषधा(१२)द्यध्ययनानि, १॥ अथ चतुःशरणम् ।। २६ सुभद्रायाः पुत्राभिलाष:, सुव्रता- रैवतकनन्दनद्वारवतीकृष्णवर्णनं, १* आवश्यकषदके षडाधिकाराः। १ ऽऽऽऽगमन, श्राश्कधर्माङ्गीकारः, नेमिगणभृवर दत्तकृता निषधपृच्छा, | ६ ७ सामायिकेन चारित्रस्य चतुर्विंशतिदीक्षा, बालाभ्यङ्गनादि, पृथग्भावः, वीराङ्गदभवे दीक्षा, मनोरमे देवः, | स्तवेन दर्शनस्य प्रतिपत्त्या ज्ञानादीनां ॥ Fer Private and Personal Use Only

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183